SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie 18ो कपा श्री तिल-3॥ कमञ्जरी ॥२५॥ 16सार. SUSUKKURAKANKS. तैन तज्ज्ञापने चक्षुर्मन्मुखं प्रति चिक्षिपे. । निभृतं शास्त्तान्ता कर्ण कामहं च ताम्. ॥ ७१७ ।। अथ सा तं समालोक्य पाणिमाकृष्य मामकं । साध्वसोत्सरलं प्रीताऽयोजयत्तस्य पाणिना. ॥ ७१८ ॥ अधान्धिपातादारभ्य जातविश्रम्भया मया । पृष्टः स पूर्ववृत्तान्तमाख्यातुमुपचक्रमे-॥ ७१९ ॥ " तव सुभ्र ! तिरोभावे तदा निपतितोऽम्बुधौ । शुश्रावाम्भोदगम्भीरां वाचमाकस्मिकीमहं-॥ ७२०॥ " कुमार ! किमिदं तीर्थमपश्चिमजिनप्रभोः । प्रपाततीयः सत्त्वानां प्रलयाथैः समीकृतम् ? " ॥ ७२१ ॥ "क एषः ?" इति सञ्चित्य विकासितविलोचनः । प्रहृष्टनाविकां नावं स्वसैन्यान्ते व्यलोकयम्. ।। ७२२ ॥ रात्रावदर्शनाविन्नो राजलोको निनाय माम् । निवास, तत्र चाहानि कियन्त्यप्यवाहयम्. ।। ७२३ ॥ एकदा तु सखेदो मामागत्योवाच तारकः । “कुमारसामविच्छित्य किमुपायो न चिन्त्यते ? ॥ ७२४ ॥ काञ्चीपुरीगमोद्योगस्तत्माप्त्यथ विधीयताम् । किं विस्मृतं कुमारस्य तया यत्मृचितं नदा ? ॥ ७२५ ॥ "काश्चीमध्यं समायान्तं गृहीप्यामीति भाषणात्" । अत्रान्तरे प्रतिहारी मां प्रविश्य व्यजिज्ञपत-॥ ७२६ ।। "चन्द्रकेतुमहाराजपादान्ताल्लेववाहकः । समायातो बहिभूमौ युवराज ! निष्टति." || ७२७ ।। "शीघ्रं प्रवेशये" त्युक्त्वा, सा तं प्रावीविशद्रुतम् । प्रणम्य सादरं सोऽपि पुरतो लेखमक्षिपत्. ॥ ७२८ ॥ तत्र चक्षे-"रिपुमाप्तौ राजा कुसुमशेखरः। द्रविडेशा ययाचेऽस्मान दूतवक्त्रेण मित्रताम् ॥ ७२९ ।। प्रतिश्रुता च सा तस्म, सैन्यं च प्रहितं पुरः । तच्च कल्याणिना गत्वाधिष्ठेयमविलम्बितम्. " ॥ ७३० ॥ अथाख्यं तारकं हृष्ट:-"सखे ! सज्जो भवाधुना. " | तत्क्षणं दत्तयात्रश्च पुरं काची समागमम् ॥ ७३१ ॥ २५it For Private and Personal Use Only
SR No.020832
Book TitleTilak Manjari Kathasar
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherVirchand Prabhudas Pandit
Publication Year1919
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy