SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहम् श्वेताम्बरश्रावकपण्डितश्रीलक्ष्मीधररचितः श्रीतिलकमञ्जरीकथासारः॥ वन्दारुवासवोत्सत्रंसिमन्दारदामभिः । त्रिसन्ध्यरचिताभ्यर्ची वीरपादद्वयीं नुमः ॥१॥ सद्वर्णा विबुधस्तुत्या सालङ्कारा लसत्पदा । धापि जायतां देवी प्रसन्ना मे सरस्वती ॥२॥ न स्तुमः सज्जनं, नैव निन्दामो दुर्जनं जनम् । नैवमेव स्वरूपं तौ सुधाक्ष्वेडाविवोज्झतः ॥ ३ ॥ इदं तिलकमञ्जर्याः कथासङ्ग्रहकारण[क]म् । क्रियते सारमस्माभिरल्पाल्पन्यस्तवर्णनम् ॥ ४॥ अस्मिन् दृब्धास्त एवार्थास्त एव ननु वाचकाः ।-गुम्फविज्ञानमात्रेण मम तुष्यन्तु सज्जनाः ॥ ५॥ ****** For Private and Personal Use Only
SR No.020832
Book TitleTilak Manjari Kathasar
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherVirchand Prabhudas Pandit
Publication Year1919
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy