SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री तिला क मञ्जरी सार. ॥१२॥ 181 कथा अथापश्यदनङ्गस्य हस्तभल्लीमिवापिताम् । कन्यारूपधरामेकामुदारां चित्रपुत्रिकाम् ॥ ३३२ ॥ प्रत्यङ्गं वीक्ष्य, शेषाणां तदीक्षोत्सुकचेतसाम् । चन्द्रकेत्वात्मजादीनां दर्शयामास सादरम्. ॥ ३२३ ॥ वेत्रधारीमपृच्छच्च-"क्वेदं वज्रार्गले ! त्वया । चित्रमासादितं ? "सापि किञ्चिन्नम्रा तमब्रवीत् ॥ ३३४ ॥ "अशून्यं द्वारमाधाय कुमारोधानसम्पदम् । गतया दृष्टमासीनो माधवीमण्डपाङ्गणे ॥ ३३५ ॥ एको रम्याकृतिदृष्टो मया पथिकदारकः । पृष्टाऽहं तेन "कल्याणि ! कोऽयं ? कस्य तनूद्भवः । ॥ ३३६ ॥ किं नामा राजपुत्रोऽयं ?" मयापि सरलाशयम् । तं विलोक्याभिधायीदं "शृणु सौम्य ! निवेदये-॥३३७।। 'राजलक्ष्मीनिवासाय जङ्गमः कमलाकरः, । चित्रस्थानायिताकारः कन्याभिर्भुवि भूभृताम् , ॥ ३३८ ॥ निःसीमसाहसायासराजलक्ष्मीवरार्पितः । मेघवाइनभूभर्तुः पुत्रोऽयं हरिवाहनः' ॥ ३३९ ॥ दिदृक्षा चेत्तदागच्छ दर्शयामी" ति जल्पिते । स उवाच हृष्टश्च-"द्रागेवानुगृहाण माम् ॥ ३४० ॥ दिव्यकन्याकृतिं चैतां तस्य कौशलिकं कुरु, । प्राप्त एवाहमप्येष." इत्युक्त्वार्पितवान् पटम्." ॥ ३४१॥ स तस्यामिति जल्पन्त्यां चक्षुर्गोचरमाययौ । युक्तोऽसिधेनुकामात्रसहायेन पदातिना. ॥ ३४२ ॥ दिव्यपट्टांशुकच्छन्नो भास्वद्भुषणभासुरः । दधानः शेखरामोदभ्राम्यद्भुङ्गौघसिक्किरीम्. ॥ ३४३ ॥ युग्मम् ॥ प्रवेशितः प्रतीहार्या प्रणम्य हरिवाहनम् । उपविष्टः, कुमारस्य रूपेण मुमुदेतराम्. ॥३४४ ॥ ॥१२॥ अवादीच-"कुमारास्ति दृश्य चित्रेव किश्चन ? । दोषः कोऽपि न विस्पष्टः ? शिक्षाहोऽहं भवादृशाम्." ॥३४५॥ मत्यवादीत कुमारस्तं- "भवान् स्रष्टास्य कर्मणः, किमत्र शिक्ष्यते ? को हि ज्योत्स्ना लिम्पति चन्दनैः ॥ ३४६ ॥ SUCHABAR For Private and Personal Use Only
SR No.020832
Book TitleTilak Manjari Kathasar
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherVirchand Prabhudas Pandit
Publication Year1919
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy