SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SALUKASAMAND प्रापमुल्लोलकल्लोलमालाच्छन्ननभस्तलम् । भगवन्तमपांनाथं दिवो ज्यायःसहोदरम् ।। २५७ ॥ पञ्चभिःकुलकम् यद्वैभवं समालोक्य वाचो वाचस्पतेरपि । वस्त्वन्तरस्तुतौ यान्ति कण्ठे गद्गदरूपताम्. ।। २५८ ॥ तत्तीरसमयूभागे दत्तावासः परिग्रहम् । व्यग्रं गमनसामग्र्यां प्रत्येक्षे विश्वासरान. ॥ २५९ ॥ अथान्येयुः प्रतिष्ठासुः कृतपूजोऽर्णसांनिधेः । आगच्छम्ल्पपादातर्बाह्यमारथानमण्डपम्. ॥ २५० ॥ तत्र च प्रत्युषस्येव पौतिकानां कृताकृतम् । प्रेषितेन परिज्ञातुमायान्तं सह वेत्रिणा ।। २६१ ॥ नीलाम्बुजलदश्यामं वसानं वाससी सिते । मालतीरचितापीडं पाटलौष्टपुटच्छविम् ।। २६२ ।। वल्गन्मुक्तालताकान्तं सचन्दनरलाटिकम् । अपश्यं धीवरबावृत्तं तरुण नाविकम् ॥ २६३ ॥ विशेषकम् दृष्ट्वा तं रुचिराकारं प्रेतमायपरिच्छदम् । सातविस्मयः कोऽयमि'त्यपृच्छं पुरःस्थितम् ॥ २६४ ॥ सर्वनौसाधनाध्यक्ष यक्षपालितनामकम् । सोऽवादीत-"सर्वकैवर्त्तवर्गस्येषोऽधिनायकः." ।। २६५ ॥ अवदं पुनर "प्येषां किमित्येष विलक्षणः ?" । स जगादाऽ"स्य वृत्तान्त कुमार ! व्यासतः श्रृणु-॥२६६॥ अस्ति चामीकरद्वीपे पुरं मणिपुराभिधम् , । तत्र सांयात्रिकः श्रेष्ठी ख्यातो वैश्रवणाहयः ॥ २६७ ॥ तज्जाया वसुदत्तेति, तारकश्च तदात्मजः । अधीतशास्त्रो निष्णातः कलासु सकलासु च. ॥ २६८ ॥ स भृत्या सारभाण्डस्य यानपात्रमर्थकदा । प्राप सांयात्रिकैः साद रङ्गशालामिमां पुरीम् ॥ २६९ ।। आवासितस्य तीरान्ते तोयधेर्मलकेतुना । कैवर्तकुलमाथेन सहाभुत्तस्य सौहृदम् ।। २७० ॥ पुत्री सुदर्शना (प्रियदर्शना ) नाम जलकेतोरथान्यदा । तद्गृहं हारमादाय गता रवपितुराज्ञया. ॥ २७१ ॥ For Private and Personal Use Only
SR No.020832
Book TitleTilak Manjari Kathasar
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherVirchand Prabhudas Pandit
Publication Year1919
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy