SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कदापि न तयोरैक्यम् द्वैतं कालत्रिके तयोः ॥ ५७ ॥ आत्मानं शङ्कते आत्मा स्वयमज्ञानतो ध्रुवम् । यः शङ्कते स वै आत्मा स्वेनाहो ! स्वीयशङ्कनम् " ॥५॥ आक्षेप:--- " शिष्ये भगवता प्रोक्ता आत्मास्तित्वस्य युक्तयः । ततः संभवनं तस्य ज्ञायतेऽन्तर्विचारणात ।। ५६ ।। तथापि तत्र शङ्काऽऽत्मा नश्वरः, नाविनश्वरः । देहसंयोगजन्मास्ति देहनाशात् तु नाशभाक् ॥ ६० ।। अथवा क्षणिकं वस्तु परिणामि प्रतिक्षणम् । तदनुभवगम्यत्वान्नात्मा नित्योऽनुभूयते " ॥ ६१ ॥ परिहारःदेहमानं तु संयोगि दृश्यं रूपि जडं धनम् । जीवोत्पत्ति-लयावत्र नीतो केनानुभूतिताम् ? ॥ ६२ ॥ उत्पत्ति-लयबोधौ तु यस्यानुभववर्तिनौ । स ततो भिन्न एव स्याद् नान्यथा बोधनं तयोः ॥ ६३ ॥ दृश्यन्ते ये तु संयोगा ज्ञायन्ते ते सदात्मना । नात्मा संयोगजन्योऽतः किन्त्वात्मा शाश्वतः स्फुटम् ।।६४॥ जडादुत्पद्यते जीवो जीवादुत्पद्यते जडम् । एषाऽनुभूतिः कस्यापि कदापि क्यापि नैव रे ! ॥ ६५ ।। यस्योत्पत्तिस्तु केभ्योऽपि संयोगेभ्यो न जायते । न नाशः संभवेत् तस्य जीवोऽतो ध्रुवति ध्रुवम् ॥ ६६ ।। क्रोधादितारतम्यं यत् सर्प-सिंहादिजन्तुषु । पूर्वजन्मजसंस्कारात् तत् ततो जीवनित्यता ॥ ६७॥ प्रात्माऽस्ति द्रव्यतो नित्यः पयोयैः परिणामभाक् । बालादिवयसो ज्ञानं यस्सादेकस्य जायते ॥ ६८॥ For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy