SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ | जीवकाण्डम् | tar प्रमाण - नयनिरूपणानन्तरं कः प्रमाता ? किंस्वरूपथ ? इति निरूपणं प्रसक्तम् तदभिन्नत्वात् तदधीनत्वाच्च प्रमाण - नयानामिति प्रमाण - नयकाण्डानन्तरमेव जीवकाएंड प्रारिप्सुर्ग्रन्थकारः प्रमातारम् - आत्मानं प्ररूपयति -- -- चेतन:- अपरिस्पन्दी आत्मा स एव देहस्थितः प्रमाता ॥ १ ॥ अपरिस्पन्दो हि स्वरूपावस्थानम् श्रत एव उक्तम् स्वरूपस्थित आत्मा अपरिस्पन्दी, अपरिस्पन्दित्वस्पष्टनाय ग्रन्थान्तरगतश्लोककदम्बकं साचित्वेन उपन्यस्यति तथाहि ॥ ५५ ॥ ॥ ५६ ॥ " प्रजहाति यदा कामान् सर्वान् पार्थ ! मनोगतान् । श्रात्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते दुःखेषु - अनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते यः सर्वत्रानभिस्नेहः तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टितस्य प्रज्ञा प्रतिष्ठिता विहाय कामान् यः सर्वान् पुमांश्चति निस्पृहः । निर्ममो निरहंकार : सो " ( 5 परिस्पन्दमायति ) ॥ ७१ ॥ ।। ५७ ।। पुनश्च - अपरिस्पन्दं प्राप्त आत्मा " से न दीहे, न हस्से, न वट्टे, न तंसे, न चउरंसे, न परिमंडले, न किएहे, न नीले, न लोहिए, न हालिदे, न सुकिले, न सुरहिगंधे, न दुरहिगंधे, न तित्ते, न कडुए, न कसाए, न अंबिले, न महुरे, न कक्खडे, न मउए, न गुरुए, न लहुए, न सीए, न उण्हे, न निद्वे, न लुक्खे, न काए, न रहे, न संगे, न इत्थी, न पुरिसे, न " अन्नहा For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy