SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं संख्यातीतानपि नयान् समुचित्य संगृह्णाति ग्रन्थकृत् ते च द्विधा ॥३॥ पदार्थाः हि निखिला समुचिताः सन्तो द्वित्व एव निविशन्ते-पदार्थाः, पदार्थधर्माश्च इति । यद्यपि पदार्थ-पदार्थधर्माणां सत्यपि समभिन्नत्वे लोके क्वचित् प्रधानतया पदार्थस्य व्यवहारः, क्वचिच्च प्रधानतया तदभिन्नतद्धर्मव्यवहारः-एवं द्वयोरपि व्यवहारयोः निजनिजभूमिकया प्रधानत्वविवक्षणेन तत्साधकनयानामपि द्वित्वं समुपकल्पितं तैः तैः शास्त्रविशारदैःइति नयानां द्वित्वं संसिद्धिसोधसमारूढम्. नामतो द्वित्वमाह द्रव्यार्थिकः धर्मार्थिकश्च ।। ४ ॥ एको हि वचनव्यवहारः स्वकार्यसाधनायां द्रव्यमेव प्रमुखतया समवलम्बते-तद्धास्तु समुपसृजति. यथा च अयम् आत्मा, एतद् जडम्, पुद्गलं वा। अन्यश्च वाग्व्यवहारः स्वकार्यसिद्धी द्रव्यधर्मानेव मुख्यभावेन भजते. तद्धर्माधारं द्रव्यं तु स्वव्यवहारक्रोडीकरोति-यथा च अयम् प्रात्मा नित्यानित्यः, एतत् पुद्गलं निर्जीवजलरूपम्, शीतलम् , स्निग्धं वा. नयानां व्यवहारानुगामित्वन, तत्साधकत्वेन च संख्यातीतत्वेऽपि अस्मिन्मेव नामयुगले-अन्तर्भावः सुकरः सुज्ञानश्च. द्रव्याणि अर्थयते-व्यवहारसिद्धौ अभिलपति इति द्रव्यार्थिकः सकलद्रव्यविषयकव्यवहारनेता । धर्माश्च द्विधा-केचन द्रव्यसहजाः गुणापरनामख्याताः, केचन द्रव्ये क्रमेणेवाऽऽविभविष्णव: For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy