SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सो इंदिए णं भंते ! केवइयं बाहलेणं पएणते ? गोयमा! अंगुलस्स असंखेअभागे बाहलेणं पएणते ? एवं जाव -फासिदिए ( पञ्चानामपि इन्द्रियाणां समानं बाहन्यं -स्थौल्यम् .) (अत्र आक्षेप-परिहारौ) " यदि अंगुलस्य असंख्येयभागो बाहल्यं स्पर्शनेन्द्रियस्य ततः कथं खड्ग-चरिकादि-अभिघाते अन्तः शरीरस्य वेदनानुभवः ? (इत्याक्षेपः). त्वगिन्द्रियस्य विषयः शीतादयः स्पर्शा:-यथा चक्षुषो रूपम् , गन्धो घ्राणस्य. न च खड्ग-क्षु. रिकादि-अभिघाते अन्तः शरीरस्य शीतादिस्पर्शवेदनमस्ति. किन्तु केवलम् दुःखवेदनम् . तच्च दुःखवेदनमात्मा सकलेनापि शरीरेण अनुभवति-न केवलं त्वगिन्द्रियेण ज्वरादिवेदनवत्ततो न कश्चिद्दोषः" ( इति परिहारः ). ( पुनरपि )-" अथ शीतलपानकादियाने अन्तः शीतस्पर्शवेदनापि अनुभूयते, ततः कथं सा घटामटाट्यते ? ( इत्याक्षेपः ) इह त्वगिन्द्रियं सर्वत्रापि प्रदेशपर्यन्तवर्ति विद्यते तथा चाह मूलटीकाकारःसर्वप्रदेशपर्यन्तवर्तित्वात् त्वचोऽभ्यन्तरेऽपि शुषिरस्य उपरि त्वगिन्द्रियस्य भावाद् उपपद्यते अन्तः शीतस्पर्शवेदनानुभवः " इन्द्रियाणां पृथुता सोतिदिए णं भंते ! केवइयं पोहत्तेणं ? गोयमा ! अंगुलस्स असंखेजभागे पोहत्तेणं, एवं चक्खिदिए वि, घाणिंदिए वि, जिभिदिए णं पुच्छा ? गोयमा ! अंगुलपुहुत्तेणं पएणत्ते. फासिदिए णं पुच्छा ? गोयमा ! सरीरप्पमाणमेत्ते पोहत्तेणं पन्नत्ते." इन्द्रियाणां कियत्परमाणुमयत्वम् For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy