SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ दोपिकानियुक्तिश्च अ०५ सू.२ पापकर्मणः फलभोगनिरूपणम् र -५ अप्रशस्त वर्ण-गन्ध रस-स्पर्शाः-४ नारकगति २ तिर्यग्गत्यानुफ्यौ-२ उपचातनामा -१ प्रशस्त विहायोगतिनाम-१ स्थावर-१ सूक्ष्मा-१ ऽपर्याप्तक-१ साधारण शरीरा-१ ऽस्थिरा-१ ऽशुभ--१ दुर्भग-१ दुःस्वरा-१ ऽनादेया-१७ यशःकीर्तयः-१ नीचैर्गोत्रम्-१ पञ्चविधमन्तरायम्-५ इति च । तत्राऽऽभिनिबोधिकज्ञानावरणीयम्, श्रुतज्ञानावरणीयम्, अवधिज्ञानावरणीयम् , मनःपर्यवज्ञानावरणीयम्, केवलज्ञानावरणीयम्, इत्येवं ज्ञानावरणानि पञ्च -५ तथाचोक्तं स्थानाङ्गे ५-स्थाने ३-उद्देशके "पंचविहे णाणावरणिज्जे कम्मे पण्णत्ते, तं जहा---आभिणिवोहियणाणावर जिज्जे, सुयणाणावरणिज्जे ओहिणाणावरणिज्जे, मणपज्जवणाणावरणिज्जे, केवलणाणावरणिज्जे-" इति । पञ्चविधं ज्ञानावरणीयं कर्म प्रज्ञप्तम्, तद्यथा-आमिनिबोधिकज्ञानावरणीयम्, श्रुतज्ञानावरणीयम् , अवधिज्ञानावरणीयम् , मनःपर्यवज्ञानावरणीयम् , केवलज्ञानावरणीवम् , इति । एवं चक्षुर्दर्शनावरणम्-अचक्षुर्दर्शनावरणम्, अवधिदर्शनावरणम्, केवलदर्शनावरणम्, निद्रानिद्रानिद्रा प्रचला-प्रचलाप्रचला-स्त्यानर्द्धिः इत्येवं दर्शनावरणानि नव। उक्तञ्च स्थानाङ्गे ९-स्थाने 'णवबिहे दरिसणावरणिज्जे कम्मे पण्णत्ते, तं जहा-निद्दा-निदानिहा-पयलापयला पयला-थीणद्धी, चक्खुदंसणावरणे-अचक्खु दंसणावरणे-अवधि [ओहि-] दंसणावरणे-केक्लदंसणावरणे-" इति । नवविधं दर्शनावरणीयं कर्म प्रज्ञप्तम् , तद्यथा-निद्रा-निद्रानिद्रा प्रचला–प्रचला प्रचला के सिवाय पाँच संस्थान, वज्रऋषभनाराच संहनन के सिवाय पाँच संहनन अप्रशस्त वर्णरस गंध और स्पर्श, नरकागत्यानुपूर्वी, तियचगत्यानुपूर्वी, उगघात, प्रशस्त विहायोगति, स्थावर, सूक्ष्म, अपर्याप्त, साधारणशरीर, अस्थिर, अशुभ, दुर्भग, दुःस्वर, अनादेय, अयशःकोर्ति नीचगोत्र और पांच प्रकारका अन्तराय । पांच प्रकार के ज्ञानावरणीय ये हैं-(१) आभिनिबोधिक ज्ञानावरणीय (२) श्रुतज्ञानावरणीय (३) अवधिज्ञानावरणीय (४) मनःपर्यवज्ञानावरणीय और (५) केवलज्ञानावरणीय । स्थानांगसूत्र के पांचवें स्थान के तृतीय उद्देशक में कहा है-पांच प्रकार का ज्ञानाकरणीय कर्म कहा गया है-आभिनिबोधिक ज्ञानावरणीय श्रुतज्ञानावरणीय अवधिज्ञानावरणीय, मनः पर्यव ज्ञानावरणीय, अयशः कीति नीचगोत्र और पांच प्रकार का अन्तराय और केवलज्ञानावरणीय ।' दर्शनावरणीय के नौ प्रकार हैं-चक्षुदर्शनावरण, अचक्षु दर्शनावरण, अवधिदर्शनावरण, केवलदर्शनावरण, निद्रा, निद्रा--निद्रा, प्रचला, प्रचलाप्रचला और स्त्यानर्धि । स्थानांगसूत्र के नौवें स्थान में कहा है-दर्शनावरणीय कर्म नौ प्रकार का कहा गया है। वह इस प्रकार है-(१) निद्रा (२) निद्रानिद्रा (३) प्रचला (४) प्रचलाप्रसला (५)
SR No.020813
Book TitleTattvartha Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1973
Total Pages1020
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy