SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तत्त्वनिर्णयप्रासादऋषभाद्भरतो जज्ञे वीरपुत्रशताग्रजः॥ अभिषिच्य भरतं राज्ये महाप्रव्रज्यमाश्रितः ॥ २॥ २॥ इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्यानंदने.. महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेवाचीर्णः केवल ज्ञानलाभाच प्रवर्तितः॥ [ ब्रह्मांडपुराणे ] ३॥ युगेयुगे महापुण्या दृश्यते द्वारिका पुरि॥ अवतीर्णो हरियंत्र प्रभासे शशिभूषणं ॥१॥ रेवताद्रौ जिनो नेमियुगादिर्विमलाचले ॥ ऋषीणामाश्रमादेव मुक्तिमार्गस्य कारणम् ॥२॥ पद्मासनसमासीनः श्याममूर्तिदिगंबरः॥ नेमिनाथ शिवेत्याख्या नाम चक्रेस्य वामनः ॥३॥ ४॥वामनावतारोह-“वामनेन रैवते श्रीनेमिनाथाये बलिबंधन सामर्थ्यार्थ तपस्तेपे ॥” इतितत्रकथास्ति ॥ ५॥ ईशो गौरीप्रति कलिकाले महाघोरे सर्वकल्मषनाशनः ॥ दर्शनात् स्पर्शनादेव कोटियज्ञफलप्रदः॥१॥ उज्जयंतगिरौ रम्ये माघे कृष्णचतुर्दशी ॥ तस्यां जागरणं कृत्वा संजातो निर्मलो हरिः॥२॥ इत्यादि। [प्रभासपुराणे ] ६॥कैलासे पर्वते रम्ये वृषभोयं जिनेश्वरः॥ चकार स्वावतारं यःसर्वज्ञः सर्वगः शिवः॥१॥[शिवपुराणे] ७॥ स्कंदपुराणे १८ सहस्रसंख्ये नगरपुराणे अतिप्रसिद्धनगरस्थापनादिवक्तव्यताधिकारे भवावताररहस्ये षट्सहस्रः श्रीऋषभचरित्र समग्रम स्ति तत्र ॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy