SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सप्तदशस्तम्भः। ॥ अथसप्तदशस्तम्भारम्भः॥ अथ सप्तदशस्तंभमें क्षीराशननामा पांचमा संस्कारका स्वरूप लिखते हैं. तिसही जन्मसें तीसरे, चंद्रसूर्यके दर्शनके दिनमेंही, बालकको क्षीराशनसंस्कार करना । तद्यथा । पूर्वोक्त वेषधारी गुरु, अमृतमंत्रकरके एकसौ आठ वार मंत्रित तीर्थोदकसें वालकको, और बालककी माताके स्तनोंको अभिषेक करके, माताकी गोदी (अंक) में स्थित बालकको दूध पावे. पूर्णागनाशिकासंबंधि स्तन्य पहिला चुंघावे, स्तन्य (दूध ) पीते हुए बालकको गुरु आशीर्वाद देवे ॥ यथा वेदमंत्रः॥ “॥ ॐ अह। जीवोऽसि । आत्माऽसि । पुरुषोऽसि । शब्दज्ञोऽसि।रूपज्ञोऽसि । रसज्ञोऽसि ।गंधज्ञोसि।स्पर्शज्ञोऽसि। सदाहारोसि।कृताहारोऽसि। अभ्यस्ताहारोसि ।कावलिकाहारोऽसि । लोमाहारोऽसि । औदारिकशरीरोसि । अनेनाहारेण तवांगं वर्द्धतां । बलं वईतां । तेजोवर्द्धतां । पाटवं वर्द्धतां । सौष्ठवं । वईतां पूर्णायुर्भव । अहं ॐ॥" इस मंत्रकरके तीन वार आशीर्वाद देवे ॥ अमृतमंत्रो यथा ॥ “ॐ॥ अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं श्रावय २ स्वाहा॥" इत्याचार्यवर्द्धमानसूरिकृताचारदिनकरस्य गृहिधर्मप्रतिबद्धक्षीराशनसंस्कारकीर्तननामपंचमोदयस्याचार्यश्रीमद्विजयानंदसूरिकृतो वालावबोधस्समातस्तत्समाप्तौ च समाप्तोयं सप्तदशस्तम्भः ॥ ५ ॥ इत्याचार्यश्रीमद्विजयानन्दसूरिविरचिते तत्वनिर्णयप्रासादग्रन्थे पञ्चमक्षीराशनसंस्कारवर्णनोनाम सप्तदशस्तम्भः ॥ १७ ॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy