SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir षष्ठस्तम्भः। १७९ सत्य मोक्षमार्गकी प्राप्ति नही होवेगी. अथ प्रथम मनुस्मृतिमें जैसे सृष्टिका क्रम लिखा है, सोही लिख दिखाते हैं. आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ॥ अप्रतळभिव ज्ञेयं प्रसुप्तमिव सर्वतः ॥५॥ ततः स्वयंभूभगवानव्यक्तो व्यञ्जयन्निदम् ॥ महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ ६॥ योसावतीन्द्रियग्राह्यः सूक्ष्मो ऽव्यक्तः सनातनः ।। सर्वभूतमयोचिन्त्यः स एव स्वयमुबभौ ॥७॥ सोभिध्यायशरीरात्स्वात् सिसृक्षुर्विविधाः प्रजाः॥ अप एव ससर्जादौ तासु बीजमवासृजत् ॥ ८॥ तदण्डमभवद्वैमं सहस्रांशुसमप्रभम् ॥ तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥९॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ ता यदस्यायनं पूर्व तेन नारायणः स्मृतः ॥ १०॥ यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ॥ तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ ११॥ तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ॥ स्वयमेवात्मनो ध्यानात्तदण्डमकरोद् द्विधा॥ १२॥ ताश्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ॥ मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम्॥१३॥ उद्दबर्हात्मनश्चैव मनः सदसदात्मकम् ॥ मनसश्चाप्यहंकारमभिमन्तारमीश्वरम् ॥ १४॥ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च ॥ विषयाणां ग्रहीतृणि शनैः पञ्चेन्द्रियाणि च ॥१५॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy