SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५८ तत्त्वनिर्णयप्रासादव्याख्या-बौद्धमती कहते हैं कि जो कुछ दीखता है, सो सर्व विज्ञानमात्र है; क्यों कि, जो दीखता है सो असमर्थ होके भासन होता है, अर्थात् युक्तिप्रमाणसें अपने स्वरूपको धारणे समर्थ नहीं है. हे जैन ! जैसें तूं कहता है कि, मैं कोशकीटकादिका दर्शन करता हूं, वा करूं गा, परंतु यह जो तुझको दीखता है, सो उपाधिकरके भान होता है, नतु यथार्थ स्वरूपसे सोइ दिखावे है. क्रोध, शोक, उन्माद, काम, दोषादिकरके पीडित हुएथके पुरतः (आगे) अवस्थितपदार्थोंको देखते हैं, वे न होतेहुएको देखते हैं, न तु सद्भूतोंको ॥ ७४ ॥ ७५ ॥-६"पुरुषवादिनश्चाहुः॥” पुरुष एवेदसर्व यद्भूतं यच्च भाव्यं । उतामत त्वस्येशानो यदन्नेनातिरोहति । यदेजति यन्नेजति यद्रे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतो यस्मात् परं नापरमस्ति किंचित्।नाणीयोइ स्वस्ति कश्चिदृक्ष इव स्तब्धोदिवि तिष्ठत्यकस्तेनेदं पूर्ण पुरुषेण सर्व। एक एव हि भूतात्मा तदा सर्व प्रलीयते॥ द्वावेव पुरुषौ लोके क्षरश्चाक्षर एव च ॥१॥ क्षरश्च सर्वभूतानि कूटस्थोक्षर एव च ॥ “ अपरेप्याहुः ॥” विद्यमानेषु शास्त्रेषु ध्रियमाणेषु वक्तृषु ॥ आत्मानं ये न जानन्ति ते वै आत्महता नराः॥१॥ आत्मावै देवता सर्वसर्वमात्मन्यवस्थितम्॥ आत्मा हि जनयत्येष कर्मयोगं शरीरिणाम् ॥२॥ आत्मा धाता विधाता च आत्मा च सुखदुःखयोः॥ आत्मा स्वर्गश्च नरक आत्मा सर्वमिदं जगत् ॥३॥ न कर्तुत्वं न कर्माणि लोकस्य सृजते प्रभुः॥ स्वकर्मफलसंयोगः स्वभावाद्धि प्रवर्त्तते॥४॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy