SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तत्वनिणर्यप्रासादतत: प्रसादितो देव इदं वक्ष्यति शाभृत् ॥ ताभिः शापाभितप्ताभिभगवान् भूतभावनः ॥८॥ उत्तारभूतं दासत्वं समुद्राब्राह्मणप्रियः॥ उपदेक्ष्यत्यनन्तात्मा भाविकल्याणकारकम् ॥९॥ भवतीनामृषिलायो यद्वतं कथयिष्यति ॥ तदेवोत्तारणायालं दासत्वेऽपि भविष्यति॥ इत्युक्त्वा ता: परिष्वज्य गतो द्वारवतीश्वरः॥ १०॥ ततः कालेन महता भारावतरणे कते ॥ निवृत्ते मौसले तद्वत् केशवे दिवमागते ॥ ११ ॥ शून्ये यदुकुले सर्वैश्चौरैरपि जितेऽर्जुने । हृतासु कृष्णपत्नीषु दासभोग्यासु चाम्बुधौ ॥ १२ ॥ तिष्ठन्तीषु च दौर्गत्यसंतप्तासु चतुर्मुखः ॥ आगमिष्यति योगात्मा दाल्भ्यो नाम महातपाः ॥१३॥ तास्तमर्चेण संपूज्य प्रणिपत्य पुनः पुनः॥ लालप्यमाना बहुशो बाष्पपर्याकुलेक्षणाः ॥ १४॥ स्मरन्त्यो विपुलान् भोगान् दिव्यमाल्यानुलेपनम् ॥ भर्तारं जगतामीशमनन्तमपराजितम्॥१५॥ दिव्यभावान तां च पुरी नानारत्नगृहाणि च ॥ द्वारकावासिनः सर्वान् देवरूपान् कुमारकान् ॥ प्रश्नमेवं करिष्यन्ति मनेराभिमुखं स्थिताः ।।१६॥ ॥ स्त्रिय ऊचुः॥ दस्यभिर्भगवन् सर्वाः परिभुक्ता वयं बलात् ।। स्वधर्माच्च्यवतेऽस्माकमस्मिन् वः शरणं भव ॥१७॥ आदिष्टोऽसि पुरा ब्रह्मन् केशवेन च धीमता॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy