SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NRIBERRIANNAPERIALISEDDINDORIHANIKTIONARAINEERICEDEYERSaecor MORMINISTERIORamananesamanaviaTRAammyoupouamasomarATTRONImpanumanmaina timat e mememnsanineavitaeminine BRAINITAMARINAK Anmunimal Homemaraliantelenottarashaseen a smRRIORATIOHoras PM क Teamyatreenamaraatm मिका । अत्र वाराणसीस्थराजकीयसंस्कृतपाठशालीयन्यायाध्यापकेन तकतीपाधिधारिणा श्रीसुरेन्द्रलालगोस्वामिना प्रपत्रसमालोचनया उपकृतोऽस्मि । एतावतापीदं मुद्रितं पुस्तकं विशुद्ध जातमिति वक्तुमशक्यं किं त्वस्मिन कार्ये ऽननुभूतपूर्वजातीयो महानाऽऽयासः कृता मयेति । प्रथमपरिच्छेदस्य ज्ञानपूर्णकृता लघुदीपिकादीका स्वन्ते मुद्रिता भविष्यतीत्यादर्शपुस्तकस्यापाततो दर्शनेन पूर्व प्रतिज्ञातम् । किं तु पश्चात् सम्यक्समालेचनेनादर्शपुस्तकस्यात्यन्ताशुद्धत्वं त्रिस्थलेषु ग्रन्थनुदि चावगम्येदानी तन्मुद्रणं साहसं मन्यमानेन मयापेक्षितमित्यादशान्तरदानेनानुग्राहोऽहमुत्साहवर्धकैर्देशोपकारपरैः पुस्तकान्वेषकैः पुस्तकोडारकैर्विरैयतो द्वितीयसंस्करणे तसम्पन्नं भवेदिति । दुर्लभेन पुरातनेन न्यायदर्शनानुरागिजनानन्दवर्धकेनामुना निबन्धेन भनस्तावद् विनादयन्तो बिवरा मामकीनं परिश्रममिदानी सफलयन्तु इति जगदीश्वरं प्रार्थय इति ॥ सटीकतार्किकरक्षायाः प्रणेता प्राचार्यवरदराजश्व(१) कस्मिन् देशे कस्मिन् काले आसीदितीदानीपर्यन्तं (१) अपरेऽपि वरदराजा वैयाकरणसिद्धान्तकौमुदीप्रणेतृणां भट्टोजिदीक्षितानां शिष्य आसीन् । अनेन सासिट्टान्तकौमुदी लघुसिद्धान्तकौमुदी मसिद्धान्तकौमुदी च रचिता । यधाह मध्यसिडा. লনা । मत्वा वरदास श्रीगुरून भाजिदीक्षितान् । करोति पाणिनीयानां मसिद्धान्तकौमुदीम् ॥” For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy