SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकताकिकरक्षायाम् । निःश्रेयसफलत्वेनाक्षचरण(१)पक्षिलमुनिप्रभृतयो वर्णজ্বালন। অত্যা মল যা ফাজলা নাম নলিয়া মাজলিন যা শিক্ষাজনজানিলি'ালালা মৎস্য অ্যালার্মাথিল इति(२) । तइदानी पदार्था लक्ष्यन्ते समानासमानजातीयव्यवच्छेदकधर्मवत्तया प्रदर्श्यन्त इत्यर्थः । ननु वधारणं याथात्म्येन निर्णयः । निश्चितं श्रेयो निःश्रेयस मोक्षः । अचतुरादिना निपातनात साधुः। तत्स्वरूपे वादिविप्रतिपत्तर्विवक्षितं लक्षणमाह । आत्यन्तिकेति । एतचोपरि विवेचयिष्यते । प्राहुरित्यस्य प्रशब्दस्य सामाप्रतिपादनमा नोक्तिमात्रमित्याह । वर्णयन्तीति । तस्य कत्रीकाक्षा पूरयति । अक्षचरणेति। अक्षचरणपक्षिला মুলাভাই। মনিহাশিক্ষাহাঙ্গি। নন্ম सूत्रं संवादयति । यथा प्रमाणेत्यादि । प्रमाणं विना प्रमेयाद्यसिद्धः । विषयं विना प्रमाणाप्रवृत्तः । असन्दिग्धस्थाप्रतिपित्सितत्वात् । सन्दिग्धस्यापि निःप्रयोजनस्थाप्रतिपित्सितत्वात् । प्रतिपत्तेश्च प्रान्तमुखत्वात् । अवयवादिनियमस्य सिद्धान्तानुसारित्वात् । प्रमाकरणशरीरनिर्वतकाङ्गत्वात् । प्रमाणानुग्राहकत्वात्। तत्फलत्वात् । तस्यापि कथासाध्यत्वे वादस्य तत्वनिर्णयफलत्वात् । जल्पास्याभयपक्षसाधनवत्वसाम्यात् । वितण्डायाः कथापारिशेष्यात् । निग्रहहेतुषु सर्वथा हेयत्वात् । दोषेष लघुत्वात् फलत्वाचेति प्रमाणादिपदार्थाद्देशक्रमः । यत्तदाः e masmeenaeemaDamminentaramionlinumariasmom isumanANCINonseniusdaisasranamaianisaniamana (१) अक्षपाद-पा. C पुः । (२) न्याययादिमं सब-मिधिकं पुः । ६१८ For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy