SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निग्रहस्थाननिरूपणम् । ३३७ 1 नादिशङ्कानिराकरणाय प्राश्निकैरपेक्षणात् । तर्हि कुतेः यमिति नियमः । ततः परमज्ञानस्योक्तिदोषहेतुकत्वविनिश्चयेन परिषदानपेक्षणात् । न हि परिषदपेक्षया वादी पुनरभिधत्ते नावधत्ते चेति संभवति । न व विदुषी परिषद्भूयोभूयः सम्यगुप्तमपि नावगच्छ ति । न च वीतरागद्वेषेयमवगते ऽप्यनवगतिमाविष्कारोति । अतस्तिरिति नियम इत्याचार्याणामाशयः । परिषदनुज्ञोपलक्षणं त्रिरभिधानमिति भूषणकारः । चतुरभिधाने ऽपि न कश्चिद्दोष इति वदत स्त्रिलोचनस्यापि स एवाभिप्रायः । त्रिरभिधानं च पूर्वोक्तस्यैव वाक्यस्येति केचित् । अन्ये तु तस्मिन्नेवार्थे वचनभडिभेदेनेति । तदभिप्रायेणात्रोक्तं त्रिभवतरमिति । अन्यथा त्रिरित्येवावक्ष्यदिति पराज्ञानापादनव्या मोहादिना स्योक्तिसम्भवः । अत्र च लोकरूढं गमितयेोगं For Private and Personal Use Only 香 हरति । ततः परमज्ञानस्येति । निरुक्ते व्यनवधानशा भवत्वित्यत्राह । न हि परिषदपेक्षयेति । न हि सम्भवतीति सम्बन्धः । असम्भवमेवाह । न च विदुषीति । स एवाभि प्रायः चतुरभिधाने ऽपीत्यपिशब्दयोगात् चिरेति नियम - एवाभिप्राय इत्यर्थः । त्रिरित्येव त्रिरुक्ते ऽपीत्येव । पराज्ञाafa | परमज्ञं करिष्यामीति भ्रान्त्या लोकरूढं लोकप्रसिडार्थ गमितयेोगम् अवयव शक्त्यनुसारेणा वगमितयोगम् । ३१८
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy