SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निग्रहस्याननिरूपणम् । चैवं हानिरेवाविशिष्टस्य परित्यागादिति वाच्यम् । पूर्वेकस्यापरित्यागात् त्यक्तस्य विशेषणाभावस्य प्रागनुक्तत्वादिति । अत्र कक्ष्यान्तरे न विशेषणीयमिति रहस्यम् ॥ ३ ॥ ऽऽ ॥ Acharya Shri Kailassagarsuri Gyanmandir पदयोर्वाक्ययोव य एक वक्तृकयोर्मिथः ॥ ४ ॥ व्याघातेो निग्रहस्थानं स्यात् प्रतिज्ञाविरोधतः ३२० एकवक्तृकयोः पदयोर्वाक्ययोर्वा यः परस्परव्याघातः स प्रतिज्ञाविरोधो नाम निग्रह यामं भवति । तदुक्तं प्रतिज्ञाहेत्वार्विरोधः प्रतिज्ञाविरोध इति । For Private and Personal Use Only वोपि निरस्तः । एवमनुपन्यस्ते इत्युक्तहानिरत्र नास्तीति मतं (बहिर्भावेन प्रस्तुतसाध्यं शब्दानित्यत्वं प्रतीत एव व्याकरणादिमतानुसारेण । अत्र न्यूनादिति उदाहरणाद्यवयवान्तरवचनादयं हेतुः हेतुं स्वत्यादि वचनाच्च न्यूनपुनरुक्तादिसम्भेदे सत्यपि उक्तग्राह्यत्वात् वादिवाक्योपरमानन्तरं ग्राह्यत्वात् उच्यमानग्राह्यत्वात् वादिवाक्योचारणसमयवेद्यत्वेन प्रथमप्रतिपन्नत्वादित्यर्थः) । (१)शेषमवशेषं हानिवद्रष्टव्यम् । कक्ष्यान्तरे तृतीयादिपक्षे । एवं प्रतिज्ञान्तरस्य दशविधो भेदः ॥ ३ ॥ ऽऽ ॥ raayaarfरति विशेषणस्य तात्पर्यं वक्ष्यति । अवान्तरवाक्ययेोः प्रतिज्ञाहेत्वादिपञ्चसु मध्ये इयोईयोरुतयोरन्योन्यविरोध उक्तविरोध इति सूत्रतात्प (१) ( ) एतच्चितिपाठो मूलासम्बद्धः 1 ५४५
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy