SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HARRIEORADONINDRIHIRIGARETIRTHDAHIRAINImmuneIMBRARANTERTAIMERARony जातिनिरूपणम् । ३०५ a mwammaDMONamemoramananesameommaNDIATIME योरपि योज्यम् । एवमन्य नाकारो न भवत्यन्यत्वादित्यादावपि दर्शयितव्यम् । अत्र सर्वत्र धर्मधर्मिभाলাল-যুৱা নাবি ল লাগুয়া ফুহানা। নস্কঅাণ মা ল গুনি জ্বাল স্বত্ব ছিল युक्तानहानिश्च दर्शयितया । उपलब्धियोगादुपलশুনাথি মনি সুস্থিৰ ফলশ্নাথ মনি ক্ষুনি জা নাথ মালিঙ্গাस्थानप्रसङ्गात् । एवं हेतुन्तयारपीति । इदमसाधकमसिद्धत्वात् शब्दानित्यत्वे चाक्षुषत्ववत्' इत्यत्रासिद्धियोगादसिद्धत्वं सा च तदाकारवृत्यादिकं चक्षुःसम्बन्धाचाक्षुषत्वं स च सम्बन्धस्तदाकारोतदाकारो वेत्यादिकं चाहनीयमित्यर्थः । अन्य आकार इति । अन्यत्वादिकं शन्दादेराकारो न भवितुमर्हति तदन्यत्वात् घटस्य पटवदित्याधनुमाने ऽपि प्रतिज्ञाहेतुशान्तेषु पूर्वोत्तरीत्या व्याघाता दर्शयितव्य इत्यर्थः । पुनरप्यसाधारणदोषमाह। अन सर्वनेति । सर्वत्र जातिवादिनोतदाकारस्तदाकारो वेत्यादिसर्वानुमानेषु न हेतुसाध्ये स्यातां हेतुसाध्ययोरपि धर्मिणो धर्मत्वाद्धर्मधर्मभावानभ्युपगमे ते ऽपि न स्त इत्यर्थः । तदभ्युपगमे वेति । अनुमानसिद्धार्थ धर्मधार्मिभावाभ्युपगमे वातदाकारस्तदाकारो वेत्यादिना वादिলক্ষ্যমানিশ লা লি'লাখ। দ্বিার সানিवादिना तन्त्रतत्रोक्तप्रतिकूलतकोणां दूषणव्याप्त्यभावनेत्यर्थः । केषुचिदुपरस्तकधर्मेषु तर्कस्थानान्तरहानिमाह । उपलब्धियोगादिति । इप्रसङ्गत्वम् उपलब्धिकृतीनामुपलब्धत्वोक्तस्वकार्यत्वसहभावात् तत्प्रयोगामधि इत्य SHAMIRPENTERedmismeenamanentariomaesemimetmmeanInERaranewmomswimwe s mam m arAmwarePapeewane For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy