SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८ www.kobatirth.org सटीकतार्किकत्तायाम् त्वेन धर्मेण क्रियावत्त्वेनाविशेषः स्यात् । शब्दघटयोरेन्द्रियकत्वेन मूर्तत्वेनाविशेषः स्यात् । एवं घटजातीयत्वं घटतादात्म्यं चेति । कस्यचिद्धर्मस्य कचित्प्रत्यसाधकत्वदर्शनं कारणमस्याः । श्रसाधकत्वमारोप्यम् । सूत्रं तु एकधर्मेोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसम इति । एकधर्मेोपपत्तेरविशेष इति साधन प्रतिवन्दाभिप्रायेणेदं प्रत्यवस्थानमिति दर्शितम् । सद्भावः सत्त्वं तच साधारणधर्ममात्रोपलक्षणम् । तस्योपपत्तेः सर्वस्याविशेषापादकधर्मक्रान्तसमुदायस्यैकत्वाद्यविशेषप्रसङ्गापादनेन प्रत्यवस्थानमित्यर्थः । अस्याः स्वव्याघातः सुगम एवेति युक्ताङ्गहानिमाह सूत्रकारः कचिद्धर्मानुपपत्तेः कमिचेोपपत्तेः प्रतिषेधाभाव इति । कचित् सत्तादी हेतौ सति तापकाभिमतस्य तादात्म्यादिधर्मस्यानुपपत्तेः । द्यचित्कार्यवादी सति तयापकस्यानित्यत्वादिधर्मस्यापपत्तेः प्रतिषेधाभाव इति । पूर्वत्र व्याप्यभावादुत्त घटजातीयत्वमिति । ऐन्द्रियकत्वेनेोभयेोरेकजातिमत्त्वमेकत्वं स्यादित्यर्थः । असाधकत्वमारोप्यम् आश्रयासिडिस्वरूपासिद्धासाधारणत्वादिदोषदुषृत्वाद्धेतोरसाधकत्वमारोप्यमित्यर्थः । प्रतिवन्द्यभिप्रायेण दृष्टान्तबुद्ध्या । अविशेषापादनात्मकधर्मः सत्त्वद्रव्यत्वैन्द्रियकत्वादिः । सुगम एव विनीतमसाध कमाश्रया सिद्धत्वात् (?) प्रयाजास्तित्वसाधकत्वविश्वपरिणामित्ववदित्यादि प्रतिषेधहे 360 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only D
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy