SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भूमिका | कोश: वृत्तरत्नाकरः विश्वकोशः हलायुधकोशः तार्किकः उपाध्याय विश्वेश्वर महारक: (१) एवमन्ये ऽपि । Acharya Shri Kailassagarsuri Gyanmandir मल्लिनाथेन तार्किकरक्षाटीकायां ७६ पृष्ठे "प्रशस्तपादभाष्य निकषटीकायामस्माभिर्व्याख्यातार्थो (२) द्रव्य " एवमेव १३६ पृष्ठे ऽप्युक्तत्वात् प्रशस्तपादभाष्यमपि विस्तरतो व्याख्यातमिति निष्पन्नम् । ३३ मल्लिनाथकृतामरकोशटीका भट्टिकाव्यटीकैकावलीटीकादयो ग्रन्था न समालेोचिता मयेति । वात्स्यायना परनामधेया मल्लिनागस्तु (3) नामत एव भिना महर्षिरित्येतत् सर्व न्यायवार्त्तिकभूमिकायां विस्तरेण निरूपयिष्यत इत्युपरम्यते ॥ वाराणसीस्थराजकीयसंस्कृतपाठशालीय पुस्तकालये विन्ध्येश्वरीप्रसाद द्विवेदी २२ जनवरी १९०३ । (३) क्वचित मल्लनाग इति पाठः । (१) विश्वेश्वरभट्टारको नैषधचरितटीकाकारः । (२) आदर्शपुस्तके 'प्रशस्तपादभाष्यनिष्कटिकायामिति" पाठो दृश्यते स च प्रामादिकः १४२ पृष्ठे "निक द्रष्टव्य" इत्यस्य वर्तमा नित्वात् । For Private and Personal Use Only 40६
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy