SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PROPERATRamsamverpardenomenagarRMATIMAmmomeoparmananeamrrammUSAImwwwTOMARom सटीकताकिरक्षायाम् न तु लिसहकारिमात्रत्वेनोपयुक्तानामपि । तथा चाविषयवृत्तित्वं कृता तु न तावत्कारणापेक्षैव दोषः । নবদ্বাৰাবাল ১লাফলশ্রানু। নিমিयानवस्थायां हि दोषः तस्य सिद्धविषयायामपि सजारणादविषयवृत्तित्वम् । तदुक्तम् प्रदीपापादाने प्रसজলিলুমিনু মন্ত্রি লিখিনি। বিশ্বনঞ্জি। त्यपि काचित्यससमास्तीति केचित् । यथा इह भूনল ঘন্টা লাশী ঘন্টা ল নিন নি নল घटप्राप्तिप्रसङः इति । तदसत् प्राप्तिसमायामेवान्तभीवादस्यां तत्र हि प्रतिषिध्यमपि चातव्यं तस्य चापकं चक्षरादि करणं भूतलायधिकरणं च अप्राप्य নিজ খানিক্সজানু মান অত্র জানলীনীনি वक्तव्यम् । प्राप्तिनिवृत्तिलक्षणत्वात् प्रतिषेधस्य प्राप्ता च सत्त्वोनाविशेषात् प्रतिषेधायोग इति ॥ १६ ॥ तथा चेति । ज्ञानानपेक्षेषु ज्ञेयत्वापादानाविषयवृत्तित्वमित्यर्थः । ज्ञापकस्य कारणसापेक्षस्य च प्रदीपस्योपादाने कारणपरम्परापेक्षारूपानवस्थाप्रसङ्गविनिवृत्तिवदित्यनापि तथाविधानवस्था दोषाय न भवतीति । प्रसङ्गसमाया: प्रकारान्तरमाशा निराकरोति । विपरीतप्रसनिकेति । प्राप्तिसमायामयान्तावमुपपादयति । इहेति । इह भूतले घटो नास्तीत्यज्ञातस्येति वक्तव्यम् तज्ज्ञापकं चक्षुरादि करणं भूतलायधिकरणं च अधिकरणस्य घटस्य ज्ञानयोगात् ताभ्यामप्राप्तस्य ज्ञेयत्वायोगात् प्राप्तत्वे भूतलेघटसभावप्रसङ्गात् प्रतिषेधाभाव इति प्राप्तिद्वारायामप्रसङ्ग इति तत्रान्तभाव इत्यर्थः ॥ १६ ॥ ३७४ For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy