SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूमिका । काया अनेकेषु स्थलेषूद्धृतत्वाच्च । तथाहि नैषधगूढार्थदीपिकायां १ स कथं विधातर्मयि पाणिपङ्कजात् तव प्रियाशैत्यमृदुत्वशिल्पिन इति १३८ श्लोकव्याख्याने " कथमिति । हे विधातः भो विधे मयि विषये तव ब्रह्मणः पाणिहस्तः” “लिपिरक्षरपङ्किः तवेत्यस्य विशेषणमिति नृहरिः ।" " जीवातुस्तु पाणेर्विशेषणमिति ।" इति भगीरथः । ३१ पण्डितजीवानन्दविद्यासागरमुद्रिते जीवातुसहिते नैषधचरित पुस्तके ५५ पृष्ठे " कथमिति । हे विधातः प्रियायाः वरायाः शैत्यमृदुत्वशिल्पिनस्तादृक्तरङ्गशैत्यमानिर्माणकात् तव पाणिपङ्कजात्' इति । For Private and Personal Use Only खितेषु वाक्येषु कुण्डलनां विधाय तदर्थबोधकैरेव पदान्तरैपूर्वाणि वाक्या नि लिखितानि जानेकेषां टीकाकाराणां मतानि पत्रपार्श्वभागे टिप्पणरूपेण लिखितानीतीदं पुस्तकं टीकाकारेणैव शोधितं समालोचितं वेत्यनुमीयते । आज नृहरि - लक्ष्मण - नारायण - विश्वेश्वर - जगट्टर - ताण्डव - मुकुट-जीवातुप्रभृतिभिः शब्देष्टीकान्तराणि प्रमाणयति । कचित् प्रकारान्तरैरनेकानथान दर्शयति टीकाकारः । श्रस्मदवलोकितासु भवदत्त - गदाधर - नरह हि-नारायण-मल्लिनाथ-महेश्वर-भगीरथ - रामचन्द्र-प्रेमचन्द्र-भावादीपिकाकारकृतासु टीकासु सर्वापेक्षया महती सर्वोत्तमा इयमेव टीका । अस्यां प्रतिसर्गमते "इति श्री कूर्माचलेन्द्र श्री सद्र चन्द्रगोत्रापत्याला मसदृ" शराजर्षिवर्य श्रीमदुद्यतचन्द्रात्मजश्री ज्ञानचन्द्रा चितपुरोहितसोमयाजिपण्डितबलभद्रगोत्रापत्यश्री हर्षदेवात्मजावसथ्यभगोरथविरचिताया”मिति पुष्पिका वर्तते । वापि च "ध्यापक बिना यो नेपधगूढार्थदीपिकां टीकाम 1 पश्यति रसनाये तु वाग्देवी तस्य स्फुरति भृशम् (१) ॥” इति । बहुखेदितोऽस्मि यदिदं पुस्तकं खण्डितमिति । अ - No. 2, Vol. XXV. - Fobruary, 1903. 403
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy