SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir audharaDIANIMURANDARMAWAIRAIMIMIRROUDHARIHOTMAITANAMANARIAn swomewomasaramsammanmomsanwadmaranewsiminaun aladdimammowomanentanatane २६ s awantwawranaamoumanamama CAMERICORDINDORE PURPORNameone | জানান । तरूपवद्धतमत्त्वेनासिद्धिः कारणं वयं समायाः। ततश्चेयमेवं प्रवर्तते किं पक्षवदसिद्धार्थ हेतुमान् सपक्षः सिद्धार्थहेतुमान् वा पूर्वत्र सपक्षे ऽपि साध्यधर्मवत्तया वर्यः साध्यः स्यादित्यर्थः । अन्यथा साध्यधर्मस्यासिद्धत्वसाध्यविकलो दृष्टान्तः स्यात् उत्तरत्र पक्षविवक्षितहेतुमत्तया दृष्टान्तः साध्यः स्यात् । अन्यथा तादशल्य हेतारभावात् साधनविकलः स्यादिति । एवं रूपान्तरेषु च त्रिष्वपि प्रवृत्तिकारः स्वयमेव बोद्धव्यः। স্বাস্থল লক্ষী নাৰাত্রী। নিঘীভা हेताविरुद्धत्वासाधारणत्वदुष्टत्वे मूलं तु यथाक्तवर्ण्यत्वप्रतिषेधहेतावपि सुवचत्वात् त्वव्याघातः । अविषयवर्तित्वं च पक्षवर्ति हेतुरूपाणां सपक्षवर्तिन्यपि सञ्जारणात् । अयुक्ताङ्गाधिकत्वं वा अपक्षवर्तिना हेतार्न युक्तानामेवासिद्धार्थत्वादाङ्गानामुररीकरणादिति ॥ ७ ॥5॥ गादिति बोडव्यमित्यर्थः । अतिपीड़ायां हेत्वाभासपर्यन्तचिन्तायां विरुडत्वासाधारणत्वसाध्यविकल: सपक्षी विपक्ष इति तत्रापि वर्तमाना हेतुः पक्षविपक्षयोरेव वर्तत इति विरुद्धः । साध्यधर्मवति सपक्षेऽप्यवर्तमानो हेतुः पक्षमात्रवृत्तिरसाधारणो भवत्यतस्तदुभयमारोप्यमित्यर्थः । यथोक्तवर्ण्यत्वस्यति । नेदं स्वसाध्यसाधकं विरुद्धत्वादसाधारणत्वादिप्रतिषेधहेतोः अविपक्षविवक्षितरूपाणां सपक्षसत्त्वमसत्त्वं विकल्प्य उभयथापि वर्ण्यत्वस्य |सुवचत्वादित्यर्थः ॥ ७॥ ॥ GAURANTHRVANuwwwwanmummmmoameronment memommentinenimamosamaronommmmmm m mmeommimmelam For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy