SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mumnamamimmanMAND २४९ । mumARASWARNIRONMAMINOR m mm -- जातिनिरूपणम् । নাল ফসল: মম দুলা ভাষা লাमपक्षधर्मः कल्पितष्यं बलम् । तथाहि माटोऽयं नवकम्बलत्वादिति प्रयुक्तो कुतो नवास्या कम्बला इति छलवादिना नेदं साधकमसिद्धत्वादिति हि विवक्षितम् । तत्रासिद्धत्वादितिहेतुर्दूष्यदूषणव्याला सत्यामपि पक्षभूते वादिहेतावसिद्धः अविवक्षितमेव सङ्ख्याविशेषमित्यं कल्पयित्वा प्रवर्तत इति छलं भवति । अकल्पितदूष्यस्तु केवलनिरनुयोज्यानुयोगी भविष्यति पक्षधर्मत्वे सत्यपि व्याप्तिशून्यः प्रतिषेधहेतु तिः वादिसाधनं स्वसाध्यसाधनं न भवति युक्ताङ्गानपेक्षाप्रतिधर्मप्रतिरुद्धत्वादित्यादयः प्रतिषेधहेतवः पक्षधर्मा अप्यसाधकत्वव्यास्यभावाइवन्ति जातय इति । तथा च वार्तिकम् । जातिनाम स्थापनाता प्रयुक्त यः प्रतिषेधासमा हेतुरिति स्वात्मनः परेण साम्यापादनाय प्रयुक्तमुत्तरं जातिरिति मन्वानष्टीकाकारो बुद्धिगतमेव साम्यं समशब्दप्रवृत्तिनिमित्तं मन्यतेस्म। यदाह समार्थः समीकरणार्यः प्रयोगा द्रष्टव्य इति । अयमत्र भावः । वादिना तो प्रयुक्त सदुत्तरापरिस्फूर्ती प्रतिवादिनः साम्यापादनबुद्धिर्भवति अस्मदुतन जात्युत्तरेणायं पर्याकुलितमानसा यदि स्वयमप्यसदुत्तरं ब्रूयात् तदा ममेवास्यापि निरनुयोज्यानुयोगः स्यात् निष्प्रतिभश्चेत् पर्यनुयोज्योपेक्षणं भवेदि ૧૧૧ For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy