SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NounseeneummnanMSRUARANTERASADITORINomurarmanoranoom सटीकतार्किकरक्षायाम weeMORatnapa WEDNERIORNODDRESSINENERA T IOGammam यस्यानुकूलतोऽस्ति स एव स्यात् प्रयोजकः । तदभावे ऽन्यथासिद्विस्तस्याः सहि निवारकः॥८॥ अतोऽप्रयोजकस्य स्यास्याप्यसिद्धरसिद्धता। अनुकूलतर्कवत एव हेतोः प्रयोजकत्वात् तदभावेऽन्यथासिद्धिः स्यात् । उपाधिविधूननद्वारेणान्यআষিদ্ভুক্কালিলাদা ভূলুল্লাহ্। অাसिद्धोऽप्रयोजक उपाधिमानिति पर्यायाः । यथाहुः । समासमाविनाभावावेकन स्तो यदा तदा । লল অন্তি লা লালাগাজ। জুনি कथमिति। तर्कविधूतान्यथासिद्धिशकस्यैव हेतोः प्रयोजकत्वात् तद्रहितोऽप्रयोजकः स च निरुपाधिकसम्बन्धलक्षणव्याप्तिवैधुर्योद' व्याप्यत्वासिद्धित्वान्नातिरिच्यत इति श्लोकाभिप्रायमाह । अनुकूलेति । ननु तकाभावमात्रेण कथमनन्यथासिद्धिरित्यत आह । उपाधीति । पक्षे विपक्षजिज्ञासाविच्छेदस्तनुग्रह इत्यत्रेति भावः । एतावता कथमप्रयोजकस्थानतिरिक्तत्वमत आह । अन्यथासिद्ध इति । अन्यप्रयुक्तव्याप्तिक इत्यर्थः । स च व्याप्यत्वासिद्ध एवेति भावः। अतोऽप्रयोजकस्य सोपाधिकपर्यायत्वे तावत् सम्मतिमाह। समेत्यादि । यदैकत्र साध्ये समासमाविनाभावो साध्यसमव्याप्तिकस्तद्भिन्नव्याप्तिकश्च झा हेतू सम्भवतः तयोर्मध्ये यो हीनव्याप्तिको हेतुः समेन समव्याप्तिकेनाव्याप्तश्चेदन्यथाऽनित्यत्वसाधने सावयवत्वकृतकत्वस्योपा mmsk arORIMUSLIMITEASE R OE NDRAPURANAINAamavRIGINICHIONERAMINISA R OMANHAIRMIR S ammewanarseasoorawwamINIROHIT ४६ For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy