SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ mandwoIHIONIRatantanusaramanandnaamaas ommuman . सटीकतार्किकरक्षायाम यथा शुल्कोऽयं शङ्कः शङ्खत्वादितरशङ्खवदिति प्रयोगे पीतत्वेन प्रत्यक्षापलब्धः शुल्क एव कथं स्यादिति । तमिमं प्रकरणसम विरुद्धाव्यभिचारीति केचिनापदिशन्ति यथाहुः। যালাম। স্বামথিলা ফান । स्पर्शात् प्रत्यक्षता चासै विरुद्धाव्यभिचारिता ॥ इति । तदुक्तम् । यस्मात् प्रकरणचिन्ता स निर्णदाहरति । यथेति । एवमात्मनानात्वसाधनस्य व्यवस्थादेरद्वैतवाक्येन प्रतिरोध इत्यागृह्यम् । नन्वस्था(५) विरुद्धाव्यभिचारिणः परोक्ता दे पञ्चैवेतिनियमभङ्गादित्याशया भेदमाह । तमिममिति । अभेव्यक्तये(२) परोक्तमुदाहरणं दर्शयति । यथाहुरिति । अन्न वायोरप्रत्यक्षत्वसाधकहताररूपित्वस्य प्रत्यक्षत्वे हेतुना स्पर्शवश्वेन प्रतिरुद्धत्वाविरुद्ध प्रतिरुद्धः सत्यव्यभिचाराप्रतीतेरव्यभिचारी चेति तस्यैव तथा व्यपदेशात् स एव स इत्यर्थः । अथ स्वोत्तप्रकरणसमलक्षणे सूत्रसम्मतिमाह । तदुक्तमिति । यस्मानादिप्रयुक्तातोपरि प्रकरणचिन्ता विपरीतसाध्यसाधकहेतुविचारः प्रवर्तते स निर्णयार्थ स्वसाध्यसिद्ध्यर्थमुपदिष्टो वादिहेतुः प्रकरणेन प्रतिहेतुना समबलत्वात् प्रकरणसम उच्यत इति सूत्रार्थः । अत्र (৫) ঋয়ে গন্ধৰয়াল মিন্মদ্বিীনিয়া গন্ধ खसम एव विरुद्धाव्यभिचारोति भावः । (२) प्रकरणसमात् । ORNHREERUAR anterwsMARRIERatanentamansamanumanaviornmamerandsonawa A r For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy