SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोककरवाया: R emandinaresidinopsARSHAN t aramchaatarraiminaprware...] masminematoguranewyeardasa a numanA सटीकतार्किक्ररक्षायाः १६३३ संवत्सरोऽपि पूर्वोक्ता मल्लिनाथस्य स्थितिं द्रढयति । तथाहि तयाख्याने प्रथमाध्यायान्ते 'यो नित्यं गुरुपादपूजनरतः श्रीमल्लिनाथात्मजः क्षेमश्रीवदनाम्वुजाहिमकरः श्रीवीरभद्रो द्विजः । देवीचारूपदाब्जदत्तदयो लोकप्रियस्तत्कृता टीकायां किल चण्डिकानुचरिते ऽध्यायायमाद्यो गतः॥"इति एवमेव द्वितीयतृतीयचतुर्थानामध्यायानामन्ते।। पचमाध्यायान्ते तु 'यस्मै वाग्वादिनीयं वरममलमदाच्छीभवानी पुनय । कारुण्यादात्मभृत्यं कलयति सुषुवे मल्लिनाथः सुतं यम । क्षेमश्रीवर्धयन्ती सुखमतुलसलं प्राप चाझे गतं यं तस्यागात् पञ्चमासा स्तुतिललितगुणाऽध्याय एवात्र देव्याः ॥" इति । अमाध्यायान्ते तु "येन द्विजातिनिवहः समाहता वीरभद्रेण । तेन व्यधाथि देव्याधीकायाममोऽध्यायः ॥"इति।। दशमाध्याकान्ते तु "शास्त्रयुक्ता जिता येन वीरभद्रेण वादिनः । तत्स्योटीकायाध्यायो दशमा गतः ॥"इति। ___ एकादशाध्यायान्ते तु "शब्दशास्त्रार्थसाहित्यच्छन्दोव्याख्यानकोविदः । यस्तेन वीरभद्रेण चण्डिकाविवृतिः कृता ॥"इति । समाप्ती तु "शास्त्रयुक्ता जिता येन वीरभद्रेण वादिनः । तत्पृदुगाटीकायां गताध्यायस्त्रयोदशः। ammanamamyaMIRIRAIL atmanemenMAMuRAIARRHonominatiniduaasasiaSIC a maan mentaries pagesaanpuures mammmmmm mmmmmmmmmananewwewwamrememmas oompanipreepermanmerameramargam १०.२ For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy