SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०८ www.kobatirth.org सटीकतार्किकरक्षायाम् वादिसम्मताः सिद्धान्तद्वयरहस्यवेदिनो रागद्वेषषिपराभिहितग्रहणधारणप्रतिपादन कुशला Acharya Shri Kailassagarsuri Gyanmandir रहिणः स्त्र्यवरा विषमसंख्याः स्त्रीकार्थाः । तथा च सति द्वैधे बहूनां संवादेन निर्णयः स्यात् । तथा च स्मरन्ति । रागद्वेषविनिर्मुकाः सप्त पञ्च त्रयोऽपि वा । त्रयोपविष्टा विप्राः स्यः सा यन्नसदृशी सभा ॥ इति । ु द्वैधे बहूनां वचनमिति च । सदस्यानां तु प्रयविशेषस्य कथाविशेषस्य वादिप्रतिवादिनोइच नियमनं पर्यनुयेाज्येोपेक्षवेोद्भावनादिना कथकगुणदोषावधारणम् भग्नप्रतिबोधनं मन्दस्यानुभाष्य प्रतिपादन () मिति कर्मणि । सभापतिरपि वादिप्रतिवादिनेोः सदस्यानां च सम्मतो रागादिरहितो निग्रहानुग्रहसमर्थः स्वीकरणीयः । तस्य च निव्यन्नकथाफल प्रतिपादनादिकं कर्म । वादे तु देवादागताः सदस्या वादिप्रतिवादिभ्यां सम्प्रतिपच्या प्रामा ७५० FP अनोभयत्रापि संवादमाह । रागेत्यादि । यज्ञसदृशीति । यज्ञीय सभासदृशीत्यर्थः । सभ्यकृत्यमाह । सदस्यानां त्विति । अथ सभापतिलक्षणमाह । सभापतिरपीति । तत्कृत्यं चाह । तस्येति । निष्पन्नकथाफलप्रतिपादनं वादिप्रतिवादिभ्यां मिथः पणीकृतद्रव्यदापनम् । आदिशब्दात् स्वयं छत्रचामरादिदानम् । वादे विशेषमाह । वादे त्विति । दैवादागतानां (१) प्रमाण - पा० C पु. 1 प्रदान- पा. B. 1 For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy