SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CORNIRUDRAMAanemataHANIINDIANRAICHIRADHIPATRuparwWATIMIREMummacawwanmumma NP MAHaresamaanavamaRITERATORawarenoNANDINNEKHArmwarouTORIAN NeuropiaND ancerpone minescommenorm a n mascancientendsomemainalisatiralamaasannadance तर्कानरूपणम् । १६५ भवतीति तत्र तर्कमनन्यथासिद्धिं च पुरस्कृत्य प्रवर्तत(९) इति । तस्य शब्दप्रमाणानुग्राहकत्वं मीमांसाचाय(२) रप्युक्तम् । অল ক্ৰীঅলাহ্মী কি অল্প জ্বালা। इतिकर्तव्यतामागं मीमांसा पूरयिष्यति ॥ इति । भगवता मनुनापि । ক্সা অথবীগঞ্জ দ মাম্বিৰীঅলা। यस्तणानुसन्धन्ते स धर्म वेद नेतरः॥ इति ॥४॥ জা নক্সা: মোফাহ্মা অফালা धर्म इत्यादि । धर्मप्रतीता वेदः कारणं चोदनालक्षणोऽर्थो धर्म इत्युक्तत्वात् । तस्य च कृत्यं मीमांसाशास्त्रमितिकर्तव्यतानुग्राहकतर्कतया तत्प्रामाण्यनिर्वाहकमित्यर्थः । मनुनापीति । शब्दप्रमाणानुग्राहकत्वमुक्तमित्यनुषङ्गः । आषं ऋषिप्रोक्तम् धर्मोपदेशं मानवाधिर्मशास्त्रं च यस्त•णेत्यादि योज्यम् । चकारः प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्य धर्मशास्त्रमभीप्सता ॥ इति । पूर्वश्लोकोक्तप्रत्यक्षादित्रयसमुच्चयार्थः ॥ ७४ ॥ नन्वनुग्रह उपकार इत्यसन्दिग्धमेव तत् किमर्थमुत्तराडी व्याख्यायत इत्याशय तद्विशेषजिज्ञासायामित्याह । कोऽयमिति । निष्प्रयोजनस्यापि अजिज्ञास्यत्वात्। (१) सिद्धं च पुरस्कृत्य प्रवृत्तरिति-पा. पु. । (२) मीमांसके-पा. C . । मीमांसकाचार्ये-पा. D प. १ढण-No. 12, Vol. XXII.---December, 1900. ANASEEDA coms For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy