SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raheedonsatanADURINEERINGTOURINusasartaNRNERealanavaNMATIODIMRANIOINOMPARINEETITUDEnerussNIMAL लाय म तनिरूपणम् । Someonsteactical জন্ধু ও শু সুমি লালু। জঙ্গল গ্রাঙ্খা লা! অজ্ঞা অন্যান্যলীলাৰঃ জালালা - अात्मा तर्क इति ॥ ३ ॥ 55 | জিন নঃ অলকা ললিআ ল মনি बाढमित्याह । प्रत्यक्षादेः प्रमाणस्य तानुग्राहका भवेत् ॥ ४॥ | নলিয়নুল লাফালালুজ্জনা तत्त्वाध्यवसायः फलं न तु स्वतः(१) अनिष्टप्रसबोधनमित्यर्थः । इत्थम्भावशब्दार्थ व्यनक्ति। तदुपलक्षित इतीति । एतेन प्रमाणप्रवृत्त्युपयोगिव्यापारवत्त्वात् प्रमाणा तर्क इत्युक्त भवति । नन्वनिप्रसङ्गस्तक इत्युक्तम् तत्कथं मूहस्तर्क इत्युच्यत इत्याशयाह । ऊहशब्देनेति । ऊहप्रसङ्गयोः पर्यायवादित्यर्थः । तदेव कुत इत्यत आह । यथाहुरिति । शब्दार्थनिर्णये वृद्धव्यवहार एव प्रमाणमिति भावः ॥ ७३ ॥ ॥ । ननूत्तरार्द्ध तर्कस्य प्रमाणानुग्राहकत्वं किमर्थमुच्यत इत्याशय शोत्तरत्वमाह । किमयामिति । न भवति किमित्यन्वयः। काकुरबानुसन्धेयाङ्गलक्षणाभावादनङ्गल्या तर्कस्य पूर्वोक्तमाफिलेनैव फलवत्त्वं न युक्तमिति शकितुराशयः। शेषः परार्थत्वादिति न्यायेनासत्वान पृथक फलत्वमिति परिहतुराशयः । ताहि तर्क विना प्रमाणस्यापि पश्चाध्यवसायहेतु-1 स्वाभावात् तस्यैव स्वातत्य किं न स्यादित्याशयाह। (१) लत्याध्यक्षसायफलक-पा. B पु. । A RATTER . M . AnmoopparametDROIDUDURRU ...... rernmenteTOTATOMERIOTIREMOTIONAMICRom ancommaranthamaramanecrusnamasatbaromeonamadisiaxendenotisemomsuma nummercomncatrocons mmaNyungmomamerime For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy