SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Domemanmamimmaa .. S E E-2012 wontentmamtaramananamaniamarurationmentinentarnadhirasacarsmashisions . . ......... ... ... ... I nsaARDAMOREETMERIAL REATIOm ansamsinine तर्कनिरूपणम् । तहि रूपवदपिनाभविष्यद् गगनादिवत् । यदि परमन्तधल्यन्मामपि सुरभिमकरिष्यदित्यादिस्तकाभासः। विस्तरस्त्वात्मतत्त्वविवेकपरिश्रमशालिनां सुगम য। নন্স ছি লিষ্ঠ বিৰাথ জুকারীঘিত্রছাহাৰুলাकूलत्वविपर्थयापर्यवसानैस्तकाभासत्वादुपक्रम्य स्थूलद्रव्यमपलपता बौद्धस्य नेदं स्थूल द्रव्यं विरुद्धधर्मसंसर्गप्रसङ्गादित्यादयः प्रलापास्तकाभासाः प्रदर्शिताः। प्र. A.. स एवायं गकार इत्यादिप्रत्यभिज्ञायाः सादृश्यमूलभ्रान्तित्वेन विपर्ययपर्यवसानानिवृत्वयोरभावादिति । पञ्चमस्तु यदि नित्यः शब्दो न स्यात् कृतको न स्यात् कृतकश्चायमिति । अत्र प्रसङ्गस्य विपक्षसाधकत्वेन पराननुकूलत्वादाभासत्वम् । नन्वते भेदाः किमिति नादाहियन्ते ऽत आह । तकाभास इति । शालिनामिति शेषे षष्ठी न लोकेत्यादिना कृद्योगषष्ट्या एव निषेधादिति । अथाकृतपरिश्रमाणां च तत्राप्रवेशार्थ तदुक्तिप्रदेश दर्शयति । तत्रेत्युपक्रम्य दर्शिता इत्यन्वयः । यथा नायं पर्वत निरग्निारित्यादिना सन्दर्भेणेति शेषः । इत्यादयो बौद्धस्य प्रलापा इत्यन्वयः । तदुक्तताणामनर्थकत्वात् 'मलापत्वोक्तिः। नेदं स्थूलमित्यादिबौद्धोत्तस्थलद्रव्यनिरासे ताणां मिया विरोधेत्यादिग्रन्या पूर्वोक्ताबवैकल्यप्रयुक्तमाभासत्वं प्रतिज्ञाय पश्चाद्यथा नायं पर्वत इत्यादिना प्रपचितमित्यन्वयार्थं तत्र मिया विरोधेत्यनेन प्रतितर्कप्रतिघात उक्तः । तथाहि नेदं स्थलं विरुद्धधर्मसं Meerapeuperouga Pareroo per Paypugurapwap SNo SumA w n IRITEDINDIAN andham ......... RAININNERa m ayapammupsamecamerammernamaAEET E RNATIHARMATHARIOMSmicate For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy