SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mdade सटीकतार्किकरक्षायाम् दकं पीतं परमन्तरधक्ष्यत् तदविशिष्टं मामपि दहे. दित्यप्रामाणिकत्वीकारः । यथाहुः तर्कमधिकृत्य तात्पर्यपरिशुद्धिकाराः। तस्य च स्वरूपमानिष्टप्रसङ्ग इति ॥ ७० ॥ मात्माश्रयादिभेदेन तर्कः पञ्चविधः स्मृतः । अपञ्चकसम्पन्नस्तत्त्वज्ञानाय कल्पते ॥ ११ ॥ यथाहुः । स चात्माश्रयेतरेतराश्रयचक्रकाश्रयानवस्थानिष्टप्रसङ्गभेदेन पजविध इति ॥ ११ ॥ तकोङ्गानि दर्शयति । न्तदीहकं न भवति तत एव तहदेवेति प्रयोगे साध्यानगीकारे द्वितीयस्तर्कः । तन्त्रोदकस्यात्यन्ताप्रसिद्धान्तदीहकत्वविधानादप्रामाणिकार्थस्वीकार इति विवेकः । अथ स्वोक्तं तर्कलक्षणमुदयनोक्तलक्षणेन संवादयति । यथाहुरिति । तात्पर्यपरिशुद्धिनामोदयनविरचिता वाचस्पतिकृतवार्तिकतात्पर्यटीकाव्याख्या । अत्राप्यनिप्रसङ्गोऽ. निवृव्यापकप्रसञ्जनमित्यर्थः। नन्वत्र लक्ष्यपदलामः कथमित्याशय प्रकरणादित्याह । तर्कमधिकृत्येति ॥ ७० ॥ 1 अथ तर्कविभागश्लोक स्फुटार्थत्वान्निगदेन व्याचष्टे । आत्माश्रयेत्यादि । अथात्मतत्त्वविवेकसम्मतिव्याजेनादिशब्दार्थमाह । यथाहुः स चेत्यादि । तत्र ज्ञानघटादेरुत्पात्तिज्ञप्तिस्थित्यादिष्वव्यवधानेन स्वापक्षणमात्माश्रयः । इयोरन्योन्यापेक्षणमितरेतराश्रयः । पूर्वस्य स्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वं चक्रकाश्रयः। पूर्वस्योत्तरापेक्षा अनवस्था अनिप्रसङ्गस्तु व्याख्यात एव ॥ ७१॥ Dasamodne ६E For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy