SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mee n amaAHIRCIATIOIRNORIES motananeswamme १८२ सटीकतार्किकरक्षायाम् भवति। तथा चायं कृतकः शब्द इति साधोपनयः । न तथा चायं कृतकः शब्द इति वैधयोपनयः । तदुक्तम् । उदाहरणापेक्षस्तथेत्यपसंहारो न तथेति वा साध्यस्योपसंहार उपनय इति ॥६६॥ ॥ हेतुपूर्वं पुनः पक्षवचो निगमनं मतम् ॥ ६ ॥ व्याग्निपक्षधर्मतावद्वेतुपुरःसरं धर्मिणि साध्यस्योपसंहारो निगमनम् । पुनरित्युपसंहाररूयत्वमस्य प्रदर्शितम् । तस्मादनित्यः शब्द इति । तदुक्तम् । हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति । उपनयनिगमनयोः कृतकार्यत्वादानर्थक्यमिति चेत् न व्याप्तिमत्तया प्रतिसन्धीयमानस्य लिङ्ग त्यानुमानत्वा उदाहरणापेक्षः साधनस्योपसंहार उपनय इति लक्षणम् । तथेत्यादिस्तु भेदोक्तिः ।। ६८ ॥ ७ ॥ निगमनलक्षणं व्याख्यातुं पठति । हेत्विति । पक्षवचः प्रतिज्ञावचनमित्यर्थः । प्राचीनहेतूक्तिता विशेषमाह । व्याप्तीति । पक्षवच इत्येतयाचष्टे । धर्मिणीति । ननूपसंहाररूपत्वं संग्रहे न प्रतीयते इत्यत आह । पुनरितीति । हेत्वपदेशात् हेतूक्तिपूर्वकमित्यर्थः । प्रतिज्ञाद्यवयवत्रयपक्षावलम्बेन मीमांसकः प्रत्यवतिष्ठते । उपनयेति । कृतकार्यदिति हेतुप्रतिज्ञाभ्यामेव गतार्थत्वादित्यर्थः । परिहरति। नेति।कुतो नेत्याशङ्का उपनयस्य तावदर्थवत्तामाह । व्याप्तिमत्तयेति । प्रतिसन्धान पक्षधर्मतानुसन्धा ma maee MINIONumembreumarsamsutanesamtarianttunesamli For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy