SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८० www.kobatirth.org सटीकतार्किकरतायाम् सावान्तर भेदमुदाहरणमुदाहरति (१) । द्विधादाहरणं सम्यग् व्याप्तिनिर्देश पूर्वकम् ॥६॥ दृष्टान्तवचनं तत् स्यादन्वयव्यतिरेकतः । व्याप्तिनिर्देश पूर्वकं ( ) सम्यग्दृष्टान्तवचनमुदाहरणम् । तञ्च दृष्टान्तभेदेनान्वयेादाहरणं व्यतिरेकोदाहरणमिति च द्विधा भिदाते । तत्रादां साधनान्वये साध्यान्वयप्रदर्शनेन दृष्टान्तवचनम् यत् कृतकं तदनित्यं यथा घट इति । द्वितीयं तु साध्याभावेन साधनाभाव प्रदर्शकदृष्टान्तवचनं ( ) यदनित्यं न भवति तत्कृतकमपि न भवति । यथाकाश इति । व्याप्तिनिर्देशपूर्वकमित्यनेनापि अनुपदर्शितव्याप्रिकस्य घटपटाका ECO धनं स हेतुः । तथा तद्वद्वैधर्म्ययतिरेकदृष्टान्तव्यावृत्तस्वात् यत् साध्यसाधनं सोऽपि हेतुरित्यर्थः । उपलक्षणं चैतत् उभयव्यातिमानुभाभ्यां समाधाय हेतुरिति लभ्यते ॥ ६६ ॥ ss कृत्स्नस्यापि श्लोकस्य लक्षणपरत्वभ्रमं वारयति । सावान्तरेति । उदाहरति । व्याहरतीत्यर्थः । दृष्टान्तभेदेनेति । अन्वयव्यतिरेकभेदेनेत्यर्थः । तथा च वाच्यभेदाद्वचनभेदा न्याय्य इति भावः । क्रमाद्वेदजयमुदाहरति । तत्रेत्यादि । अन्वयः सद्भावः । उदाहर Acharya Shri Kailassagarsuri Gyanmandir (१) मुदाहरणमाह-पा. D. पु. (२) व्याप्तिप्रदर्शन पुरःसरं - पा. Bपु· । (३) साधन: भावं प्रदर्श्य दृष्टान्तवचनं - 1-91. B D 7.1 For Private and Personal Use Only трудната коми
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy