SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maanatmanension ROMAMmdammetam madyanmmmmm munismtodneninDelmmammarAmAnamanimaNaIROGINARIES amaATRIMOTAINERHomen Dramaramanimaanuronmenue FROROPORTIONNYMaRangmasalRIRGIN I RAINRIORamawarREArea १७६ सटीकतार्किकरतायाम् तेषु चावयधेषु प्रतिज्ञा नाम परप्रतिपादनाथ पक्षवचनमित्याह । तत्र प्रतिज्ञा पक्षोक्तिः प्रतिपादयितुं परम् । तदुक्तम् । साध्यनिर्देशः प्रतिजेति । अन्न साध्यशब्दः पक्षवचनः । पक्षः साध्यान्विता धर्मात्यक्तলন। অলিলিয়াম ঘালিকঃ অন্নাঙ্গীর - नित्य इति । यथाः । सिद्धर्मिणमुद्विश्य साध्यधर्मी विधीयते। तथा। यवृत्तयोगः प्राथम्यमित्यादयुद्देश्यलक्षणम् । तहत नवकारश्च स्यादुपादेयलक्षणम् ॥ इति । ननु संग्रहे पक्षोक्तिः प्रतिज्ञेत्युक्तं सूत्रे तु साध्योक्तिरिति विरोधमाशझ्याह । अत्र साध्यशब्द इति । तर्हि धर्मिमात्रनिदेशः प्रतिज्ञेत्यर्थः स्यादित्याशङ्याह । पक्ष इति । ननु साध्यधर्मनिर्देश एवं क्रियतां किं तदिशिधमिनिर्देशगौरवेणेत्यत आह । धर्मिनिर्देशेति । __ कोऽयं नियम इत्याशय भित्तिकचित्रकर्मवनिराश्रयधर्मविधानायोगादित्याशयेनाह । सिद्धमिति । उद्देश्यविधेयलक्षणपालोचनयापिसिद्धसाध्यविधानं गम्यते इत्याह । तथा यवृत्तेति । यद्वृत्तं यच्छब्दः एवं तवृत्तमपि तच्छब्दः । प्राथम्यं विधेयात्प्रागुचार्यत्वम् । आदिशब्दात् प्राधान्यादिसंग्रहः । चकाराद्विधेयस्य गुणत्वादिसंग्रहः । उपादेयेति विधेयोपलक्षणम् । यथा ग्रहं समा त्यत्र यो ग्रहस्तं संमृज्यादिति वचनव्यक्तग्रहस्योद्देश्यत्वं संमार्गस्य विधेय ARTI STENNISomal For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy