SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६८ www.kobatirth.org सटीकतार्किकरक्षायाम् पत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षा विमर्षः संशय इति । अत्रोपलब्ध्यनुपलब्धिशब्दाभ्यां साधकबाधकप्रमाणयोर्ग्रहणं (१) तयोरव्यवस्था अभावः तस्मिन् सति विशेषस्मरणापेक्षः समानानेकधर्मविप्रतिपत्तिभ्यः संशयो भवतीति सूत्रार्थः ॥ ५५ ॥ प्रयोजनलक्षणमाह । यदुद्दिश्य प्रवर्तन्ते पुरुषास्तत् प्रयोजनम् । उद्देश्यं प्रयोजनम् । तदुक्तम् यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनमिति । ६३० Acharya Shri Kailassagarsuri Gyanmandir दृष्टान्तलक्षणमाह । व्याप्तिसंवेदनस्थानं दृष्टान्त इति गीयते ॥ ५६ ॥ स च साधर्म्य वैधर्म्यभेदेन द्विविधो भवेत् । व्याप्तिग्रहणभूमिर्दृष्टान्त इति । स च द्विविधः । विध्यं प्रतीयत इत्याशय वैविध्यपरतया व्याचष्टे । अक्रेति । साधकबाधकप्रमाणाभावसहकृताद् विशेषाग्रहणं तत्स्मरणसव्यपेक्षात् समानधर्मीदिकारणत्रयादेव सँशयो जायते एतत्रैविध्यपरमेव सूत्रमित्यर्थः । इति संशपदार्थः ॥ ५५ ॥ यदुद्दिश्येति । प्रेक्षावत्प्रवृत्तिफलं प्रयोजनम् । यागादिप्रवृत्तेः स्वर्गादि कृष्यादिप्रवृत्तेः प्रसवादिकं चेत्यर्थः । अधिकृत्य विषयीकृत्योद्दिश्येति यावत् । उदेशोऽभिसन्धिः । इति प्रयोजनपदार्थः ॥ (१) रुपादानम् - पा. Bपु.1 For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy