SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R omanmonaneswimwwwwwwwwwwimmammoonmm mmminanomenimammier H omewomainingindiannamoniasisamasRIDEOMAL प्रमेयप्रकरणे समचार्यानरूपणम् । ঝিলললমনি(৫)। নিৰিহ্মাৰ জ্বনি নল सह सप्तव पदार्या इति नियमः(२) । कैौमारिलास्त सामान्यान्तानेव चतुरः पदार्थानुररीकृत्य विशेष अनवार्य चापलपान्तीत्याह । युत विशेषसमवाया द्वा नाङ्गीचक्रः कुमारिलाः । | গ্রাহ্মজ্জা নিগ্নীঅলালন নিজালন शक्तिसंख्यासादृश्यादयः पृथक पदार्था इत्याह । पञ्चाान गुरवः प्राहुर्विशेषेण विवर्जितान॥५४॥ नियमः कथमित्याशय किं न्यूनत्वादनियमः आधिक्याहा । नायः षण्णां साधितत्वादित्यर्थः । न द्वितीयः भावस्याधिक्यासम्मवादित्याह । एतख्यामेवेति । अभावाधिक्यं चेदिमेवेत्याह । भावव्यतिरिक्त इति । अभावस्तु भावव्यतिरिक्त इति हेतास्तेनैव पदार्थातिरेको न तु भावान्तरेण स चेतृ एवेति षडेव पदार्था इति नियमसिद्धिरित्यन्वयार्थाभिप्रायः । षडेवेत्यवधारणं न्यूनाधिकसंख्याव्यवच्छेदार्थमित्युक्तम् ॥ तत्र न्यूनसंख्यायाः कुतः प्रसक्तिरित्यत उक्तं संग्रहे विशेषेत्यादि । लच्च गुरुमतवत् केषाच्चिदावापोऽपि स्यादित्याह । अनादिकारणेषु घटपटादिकार्यजननानुकूला: शक्तयोऽतीन्द्रिया: 'नित्याः सर्वत्रीकजातिवत् प्रत्येकपरिसमाप्ताश्च संख्या चैकत्ववित्वाद्यनेकरूपा सर्वत्रैकैका (१) विश्वमपि जगदन्तर्भवति-पा• B पुः । (२) इति स्थिति:-पा. B युः । १४-No. 10, Vol. XXII.-October, 1900. ६२ For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy