SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantrwasnadethaaidalawdweadinommunician varanasibilistiaadamences s eDEOmanan e waIRAwtaweURINIDHIRANASONIORoantarvas na प्रमेयप्रकरण गुणनिरूपणम् । १५१ na m eborosconuncemaandomsirmanda यद्वयग्राह्याः यथा संख्यापरिमाणपृथक संयोगविभाग परत्वापरत्वाद्रवत्वरनेहवेगाः। केचिदन्तःकरणग्रामाः। यथा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाः। धर्माधर्मभावनागुरुत्वानि नित्यातीन्द्रियाणि । अत्र एकादश गुणाः कारणगुणपूर्वकाः । यथाऽपाकजरूपरसगन्धस्पर्शपरिमाणेकत्वैक पृथत्वगुरुत्वद्वत्वस्नेहवेगाः। दश वनेवंविधाः बुद्ध्यादय प्रात्मविशेषगुणाः शब्दश्चेति। तूलपरिमा % ERE मनोव्यवच्छेदार्थ बाह्यपदम् । अन्यथैकेन्द्रियग्राह्यत्वासम्भवात् । एकपदं हीन्द्रियग्राह्यनिरासार्थम् । तथापि परमाणुरूपादाकव्याप्तेः तनिष्टगुणत्वावान्तरजातिमत्त्वेन निळूयात् । एवं द्वीन्द्रियग्राह्यत्वमपि निर्वक्तव्यम् अन्यथा परमाणुगतेष्वव्याप्तः। अन्तःकरणग्राहा इति । गुणत्वे सति तन्मात्रग्राह्या इत्यर्थः। तेन सुखत्वादेबाहोन्द्रियग्राह्याणां च निरासः। नित्यातीन्द्रियाणीति। अस्मदादीन्द्रियग्रहणयोग्यतारहितानीत्यर्थः । भावनेति स्थितिस्थापकस्याप्युपलक्षणम् । कारणगुणपूर्वका इति । स्वसमवायिसमवायिकारणगुणासमवायिकारणका इत्यर्थः । अपाकजपदेन द्रवत्वमपि विशेषणीयम् पार्थिवपरमाणुगतरूपादिवत् पार्थिवतैजसपरमाणुगतनैमित्तिकद्रवत्वस्यापि व्यावर्तनीयत्वात्। वेगेन स्थितिस्थापकोऽप्युपलक्षणीयः तयोरप्यक्रियाजन्यत्वेन परिमाणस्य संख्याप्रचयाजन्यत्वेन चविशेषणात् नजन्येषु लक्ष्यबहिष्कारान्नाव्याप्तिदोषः । दश त्वनेवंविधा इति । अकारणगुणपूर्वका इत्यर्थः । एतच्च पाकजपरत्वापरत्वादीनामप्युपलक्षणम् । अन्यथा तेष्वेवातिव्याप्तः । - - For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy