SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir waviaTURwcmmusNRBompa ___ प्रमेय प्रकरणे गुणनिरूपणम् । १४६ पृथत्वसंयोगविभागपरत्वापरत्वगुरुत्वद्वत्वसंस्काराश्चतुर्दश गुणाः। तत्र रूपं शुक्कादानेकविधम् अग्निसंयोगविरोधि । रसस्तु षड्विधा मधुरादिः। द्विविधा गन्धः सुरभिरसुरभिश्च। स्पोऽनुष्णाशीतः पाकजश्च। अपामपि नेहगन्धयोः प्रक्षेपप्रतिक्षेपमात्र विशेषितास्त एव गुणाः । अप्सु रूपरसस्पः शुनमः धुरशीताः। रसस्नेहगुरुत्वव्यतिरिक्तास्त एव तेजसः । अत्र रूपं शुल्क भास्वरं च उष्ण एव स्पर्शः। वायोस्तु रूपद्रवत्वव्यतिरिकास्त एव गुणाः । स्पशोऽनुष्णाशीतोऽपाकजश्च । स्पर्शव्यतिरिक्तास्त एव मनसः। त एव परत्वापरत्वसंस्कारव्यतिरिक्ताः(१) शब्दसहाया विहायसः । दिकालयोश्च शब्दपरिहारेण(२) त एव भवन्ति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसविशेषगुणानाह । तन्त्र रूपमित्यादि । तत्र रूपरसस्पः स्वाश्रयव्यवच्छेदसमर्थावान्तरसामान्यवत्वेन विशेषगु-- णाः गन्धस्तु तदेकनियतत्वात् स्वरूपत एव । एवमेवाबादिष्वपि रूपादीनां विशेषगुणत्वं स्नेहसांसिद्धिकद्रवत्वशब्दबुड्यादीनां तु स्वरूपत एवेति बोद्धव्यम् । तत्र क्षित्युदकात्मानश्चतुर्दशगुणाः एकादशगुणं तेजः नवगुणो वायुः अधुगुणं मनः षड्गुणं नमः पञ्चगुणैा दिक्कालाविति विवेक्तव्यम् । (१) विधुरा:--मा• B पु.॥ (२) प्रहाणेन-पा• B पुः । onepal Samartph ५६३ For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy