SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३२ www.kobatirth.org सटीकता किंकरक्षायाम् द्रव्यलक्षणमाह । गुणानामाश्रयो द्रव्यं कारणं समवायि वा । गुणाश्रयो द्रव्यमित्येकं लक्षणम् समवायिकारगमित्यपरम् । तदुकम् । क्रियावद्रावत्समवायिकारण द्रव्यमिति । द्रव्याणि परितचष्टे । Acharya Shri Kailassagarsuri Gyanmandir भूरापो ज्योतिरनिलो नभः कालस्तथा दिशा ॥ ३५ ॥ श्रात्मा मन इति प्राहुर्द्रव्याणि नव तद्विदः । तद्विद इत्यनेन पदार्थविदामेव सिद्वान्तः । धर्मत्वात् समवायस्य चानवस्थानादसम्बन्ध एव समवायस्य सामान्यवस्वे वाधकमिति संग्रहार्थः ॥ ३४ ॥ ४६८ इतः परं कणादसूत्राण्येव संवादयिष्यति तत्र द्रव्यलक्षणे तत्संवादमाह । तदुक्तमिति । गुणवस्वात्यन्तानावानधिकरणत्वं गुणवत्त्वं क्रियावस्वं तु द्रव्यस्यैवेति प्रतिपादनार्थ विक्षुष्वव्याप्तेः प्रयोजनं तु मनःप्रभृती द्रव्यत्वसाधनम् ॥ ननु द्रव्यत्वसामान्यलक्षणानन्तरं तद्विशेषलक्षणे वक्तव्ये किमुत्तरश्लेोके कथ्यत इत्याशङ्क्य सत्यं तदर्थमेतान्युदिशतीत्याह । द्रव्याणीति । दान्तत्वं हलन्तानामिति वचनात् दिशाशब्दः साधुः । पृथिव्याद्युद्देशक्रमस्तु भोग्यगुणाश्रयत्वेन भूतपच्वे के प्राप्ते भाग्यगुणभूयस्त्वानुसारेण चतुर्णां क्रमः । भूतापक्रमादाकाशम् । एकैकद्रव्योपक्रमाद् दिक्काली तयोस्तु सोपनेय क्रियासंयोगक्रमात् क्रमः । विभुक्रमादात्मा । परि For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy