SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Seniencem e ntPEARTISpramanmarried mामा merometeoromammyawa ROHINITrarpuransacrapstoprone प्रमेयप्रकरणे फलदुःखापधनिरूपणम् । १२९ राणि तु सुखस्पर्श ऽपि दुःखानुषङ्गाद् विषसम्पृक्तानवापाधिकदुःखानीति । तदुक्तम् । बाधनालक्षणं दुःखमिति। | শ্রীসন্ধায় জালিহ্মলিমি(१)रुपवर्ग इत्याह । दुःखात्यन्तसमुच्छेदमपवर्ग प्रचक्षते ॥ ३२ ॥ तदुक्तम् । तदत्यन्तविनाक्षाऽपवर्ग इति । दुःखनिवृत्तेरात्यन्तिकत्वं नाम सजातीयस्य(२) तनवात्मनि पुनरनुत्पाद इति ॥ ३२ ॥ ननु निःश्रेयसापयोगीनि द्रव्यादीनि प्रमेयाদাবি মালিন নলি কুন: জুম্মন্ধাইল লজিনালি ननु नस्य दुःखस्य पुनरनुत्थानादात्यन्तिकदुःखनिवृत्तरमुक्तात्मस्वतिव्याप्तिरित्यत्यन्तशब्दार्थ निर्वक्ति । दुःखनिवृत्तरिति । दुःखान्तरप्रागभावासहचारतदुःखध्वंसो माक्ष इत्यर्थः । इदमप्यात्मान्तरापेक्षयास्मदादिदुःखध्वंसे ऽतिव्याप्तिमाशाह । तन्त्रवात्मनीति। तथा चैकात्मनिष्ठनिखिलदुःखध्वंससाकल्यं मोक्षः मुमुक्षणांच प्रत्येकमेकत्वान्नाव्याप्तिश्चेति विलासकारोक्तलक्षणमुक्तमित्यनुसन्धेयम् ॥ ३२ ॥ अथ मोक्ष साक्षादित्यादिश्लोकस्यानुपयोगमाश (१) प्रान्तको नित्ति-पा. C पु. । (२) निवृत्तसजालीयस्य-पा. पुः । THEHRENISATIOMARunner aneesomammemoratawa r eness For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy