SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A arurmasaarawaseerIMIMOVMaavanManoranabudecommmmaNIRMIKARIOR Breananecomami s amumrundsROINTMAAMINORMONatnamaAUTOMORCHAMAYABADMAugawranuaHANNARASWAMurarianavinavaHABARHARYANA m atanAmARUnaunuwissionmashasangranemamam ON tamnnarwasaramateundaudiosema प्रमेयप्रकरणे प्रत्तिदोषप्रेत्यभावनिरूपणाम् । १९ इति । अत्र बुद्धिशब्देन बुझते ऽनेनेति मनो विवনিশিৰি ।। दोषलक्षणमाइ । प्रवर्तनालक्षणाः स्युषा रागादयश्च ते ॥३०॥ प्रवर्तयन्तीति प्रवर्तनाः प्रवृत्तिहेतवा दोषा इत्यर्थः । ते च रागद्वेषमाहाः । तत्र रागद्वेषी वक्ष्यामाणलक्षाणा। मिथ्याप्रत्ययो मोहः। मोहल्या प्रवृत्तिहेतुत्वं न स्वातन्त्र्येण किं तु रागद्वेषानुग्राहकत्वेन । मूढमेव हि रागद्वेषी प्रवर्तयत इति । तदुन्तलम् ।। গুগলনা । কালা জুন মুe प्रेत्यभावं लक्षयति(१) । मृत्वोत्पत्तिः प्रेत्यभाव उत्पत्ति हसङ्गतिः । m I aa ARRORSHIR दात् संग्रहस्सूत्रयोर्विसंवाद इत्यत आह । अन्न बुद्धिशब्देनेति । खूनानुसारादेवेदानों दोषो लक्ष्यत इत्याह । दोषलक्षणमिति । प्रवर्तना प्रेरणा सैव लक्षणं येषां ते तथोक्ताः प्रवर्तका इत्यर्थः । तदेतदर्थत व्याचले । प्रवर्तयन्तीति । उपलक्षणं चैतत् । निवृत्तिहेतवश्चेति द्रव्यम् । वक्ष्यमाणलक्षणाविति वैशेषिकगुणाधिकरण इत्यर्थः । मूढस्यापि रागद्वेषमन्तरेणावैषम्यमाह । मोहस्यति ॥ ३० ॥ iament i omom (१) प्रेत्यभावस्य लक्षणामाह-पा. C पु. । SIMINMENMaratNowIVIend'. For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy