SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HARSIONBRIDDuradabayaawaROoltaantonNEPAULODINDoramtartURRIERREDImage १२४ HAIRMATIMEROIRAHUAremiere m omsons Ang ब game acrosunyy Mammablentinutionsansationanesamanumanorandomesindian सटीकताकिकरक्षायाम साक्षात्त्वं तु ज्ञानत्वावान्तरजातिभेद इत्युक्तम् ॥ २८ ॥ __ अर्थबुद्धिमनसा लक्षणमाह । अर्थाः स्युरिन्द्रियग्राह्या बुद्धिरर्थप्रकाशनम् । सुखादेरापरोक्ष्यस्य साधनं मन इन्द्रियम् ॥ २६॥ __ अत्रेन्द्रियग्राहमा एवार्थत्वेन विवक्षिताः। ते च द्रव्येषु पृथिव्यादयश्चत्वारः प्रात्मा च । गुरुत्वधाधर्मसंस्कारव्यतिरिक्ता विंशतिर्गणाः । पञ्चापि कर्माখি ও কালা মাখশাঙ্গুল্ম। অল্প অনিতা - र्थगतस्य प्राकट्यादिपवेदनीयस्य प्रकाशान्तरस्या A Page PREPee enameoneRIDumoments e M asianRainingin कशेषं व्याचले। साक्षात्वमिति । उक्तमिति । एतदेव प्रत्यक्षलक्षणे स्वयं व्याख्यातमित्यर्थः । संग्रहकाराभिप्रायेण तु तत्र वक्ष्यमाणाक्तिरित्यविरोधः ॥२८॥ स्फुटार्थमाह । अथैति। नन्विन्द्रियग्राह्याणामेवार्थत्वं कथमन्यत्रापि भयोगदर्शनादित्यत आह । अत्रेन्द्रियति । अन्येषां मोक्षानुपयोगिज्ञानत्वादेष्वेव सोचित इत्यर्थः । स्वमते वायाः स्पर्शनत्वाचत्वार इत्युक्तम् । आत्मा मानसप्रत्यक्षस्तथा बुड्यादयाश्च षट् समवायस्य सम्बन्धिप्रत्यक्षत्वे प्रत्यक्षत्वम् अभावप्रत्यक्षत्वं तूक्तम् । बुद्धिलक्षणस्य ज्ञाततायामतिव्याप्तिमाशयाह । अत्रेति । ज्ञानातिरिक्तस्यार्थप्रकाशस्य मीमांसकाभिमतस्य प्रागेव परास्तत्वान्न कुत्राप्यतिव्याप्तिरिति भावः । नन्वापरोक्ष्यं साक्षात्वं तच जातिभेद इत्युक्तम् तस्य च नित्यतया तत्साधनं For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy