SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Swammaem maemamataromsnitaramananesammemamammmmunommmmmmmmmmmsmraanam a mumarisammatrampancusoanmanaspamaapasomarawename ११८ Sanatane प्रमेयप्रकरणे आत्मनिरूपणम् । थिभिः प्रकर्षण मेयं प्रमेयम् । एतदुक्तं भवति । यति. षयं मिथ्याज्ञान संसारमातनोति यद्विषयं च तत्त्वतानं तनिवर्तयति तत् प्रमेयमिति तात्मादिक्षान्तं द्वादशविधम् । तदुतम् । प्रात्मशतीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषनेत्यभावफलदुःखापवास्तु प्रमेयमिति ॥ २५ ॥ २६ ॥ নগাল স্থান। आत्मात्र चेतनोऽयं तु सुखदुःखादिलिङ्गकः । णविषय:(९) प्रमेयमिति स्थिते ऽपि विशेषव्युत्पत्तिमेषां दर्शयति । प्रकर्षेणेति । कथमेषां साक्षादपवौपयोगिज्ञानत्वमित्यत्राह । एतनुत्तमिति । अनात्मनि देहेन्द्रियादावात्मवुड्याहित रागद्वेषादा हितबुद्ध्या चात्मा वाते तद्विवेकज्ञानाच मुच्यत इत्यात्मादिज्ञानं साक्षादपवर्गापयोगि प्रमाणादिज्ञानं तु तज्जननद्वारा परम्परयोपयुज्यत इति भेदः । सूत्रं तूपयोगित्वमात्राभिप्रायमित्यविरोध इत्यर्थः । द्वादशधेत्यादिकं तु किं तत् प्रमेयं कतिविध चेत्याकाङ्क्षापूरकं चकारस्य चोत्तरेण सम्बन्धः अतो न दशदाडिमादिवाक्यतुल्यमित्याह । तचेति । अत्र सूत्रसम्मतिमाह । तदुक्तमिति ॥ २५ ॥ २६ ॥ ननूद्देशश्लोकान्त आत्मनः पुनरुपादानं चेतन इति पर्यायोपादानं च न सङ्गच्छते इत्याशझ्याह । लत्रेति । (१) प्रमाविषय:--पा. E घुः । For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy