SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anditainsahromatitisarambansomnipawarananesaiesamanartharianarishmaasikalaimi ময্যদয ভলানিয়া। साधम्यापमानादाहरणानि बहूनि दर्शयित्वा अन्या ত্রা ছল ক্ষণ ফালু কথাঃ ফাজলাनस्य विषया बुभुत्सितव्य इति ॥ २२ ॥ | কিলিমনিকাজলাহ চাইলে কাে । दर्शयति । प्रमेयं तस्य सम्बन्धः सज्ञायाः सञ्जिना सह ॥३॥ तत्प्रतीतिः फलं चास्य नासा मानान्तराद्ववेत् । सज्जासन्निसम्बन्ध उपमानस्य प्रमेयम् फलं छ तत्सम्बन्धप्रतीति:(१) । यथाहुः । सम्बन्धस्य परिच्छेदः सञ्चायाः सचिना सह । प्रत्यक्षादरसाध्यत्वादुपमानफलं विदुः । इति । प्रमाणमाह । अत एवेति । तस्य प्रामाण्यसूचनार्थमुक्त भगवानिति । भाष्योक्तः साधोदाहरणान्तरत्वशां निरस्यति । बहूनोति । तत्र निराकाङ्क्षत्वाबैधादिविपये वेत्यर्थः ॥ २२ ॥ ७॥ । नन्वयात्तरलोके प्रमेयफल कथन प्रक्रमविरुई प्रत्यक्षादेस्तदनुक्तरत आह । वादिविप्रतिपत्तोरिति । पार्थक्ये लक्षणे चेति शेषः । इलाकाक्षराणि योजयति । सञ्जति अत्रोदयनसम्मतिमाह । यथाहुरिति । नासा मानान्तरादित्युक्तम् । अतिदेशवाक्यानुमानादाः तत्प्रतीतेरित्याशयन (१) प्रतिपत्तिः -पा. B पुः । nismammindinancimsaintinenewmmahimalinidiomomentionesamananmlestiani m minen t ismenomina For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy