SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paripMOUmarana muiouTRINANIMNayaRRAHISARASHTRIANRAwareneTRIENCTIONARIOMRADIORAKOIROHTATEveraPARAMODERNIRADHE P a wanmmssctroncaleshacHMANDUSAR Rameramareasanteturnimamananemasoniesternmoomen marisamaaraaeeingpos HERATUSERIABA AO del प्रमाणप्रकरणे उपमान नरूपणम् । अव्युत्पन्नपदापेतवाक्यार्थस्य च समिनि ॥ २१ ॥ प्रत्यक्ष प्रत्यभिज्ञानमुपमानामिहोच्यते । नव्युत्पनेनागृहीतसङ्गतिना पदेनोपेतं यद्वाक्यम् अतिदेशवावयामिति यावत् । तस्या योऽर्थः साधादिজন্য দু মালালুন ত্বস্থান কাজিল ব্যयादौ यत् प्रत्यक्षेण प्रत्यभिज्ञानं तदुपमानम् । अकृ Ancallennsbruarnastatutetosummermingapore हम नस्येत्याचवयवलक्षणादेवार्थात् प्रतीता न कण्ठोक्तिमक्षत इति भावः । सङ्गलिस्तूश एवोक्ता। __ अव्युत्पतिपदमव्युत्पन्नपदामति स्वरूपपरत्व)शकानिरासार्थमाह । अव्युत्पन्नेनेति । अव्युत्पन्नशब्दार्थमाह । अगृहीतेति । प्रभिन्नकमलोदरादिवाक्याद्भिनत्ति । अतिदेशेति । स चा नियत एवेत्याह । साधादिति । आदिशब्दाद् वक्ष्यमाणवैधर्म्यधर्ममात्रयोहणम् । नन्वपूर्वदर्शनस्य कथं प्रत्यभिज्ञानमत आह । पूर्वमिति । प्रत्यक्षेण प्रत्यक्षप्रमाणेनेत्यर्थः । तदुपमानमिति । प्रत्यक्षफलं यत्प्रत्यभिज्ञाप्रत्यक्ष तदुपमीयते ऽनेनेत्युपमानम् उपमितिकरणमित्यर्थः । उपमितिश्च सज्ञासज्ञिसम्बन्धप्रतिपत्तिरिति भावः । उक्तार्थे च आचार्य सम्मतिमाह । अकृतेति । अत्र सज्ञायाः समयमाणतयैवोपयोगकथनात् तदतिरिक्तातिदेशवाक्यार्थप्रत्यभिजवापमानमिति केचिद्याचक्षते ते प्रथव्याः गोसह Autstandinbbiaminatiosupamaanaamwali (१) स्वरूपलक्षणत्व-पा. पु. १ (२) न्यायाचाय-इति चित् । zenside-3200mmediasamane SHARMAHARimanmadrawanloveInautomammee m arampa dmastrawpammanaspNATHAMUnawunVARKARINIORAIMAHIMALARAparame er For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy