SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PRODURADERSHARumareermicene MENTractitodevrtans-dayeniscenesamandedata a सटीकतार्किकरक्षायाम् areesaamnessmontamanaramaraasan wwwrainpura a lediobidabadhimationMamamamunaamananeaanemamananewsindianmombattinicknoisonindibaareeMAMAAme C RuamasomarcomacreANSHCICIRLucknonarmuotoscocotaemonsksdudanwwarouldnekattentrememecopeareen SECREAU nuntimesnaindainikina साध्यधर्मवत्त्वेन सपक्षत्वे पक्षोऽपि सपक्षः स्यादित्यन्त साध्यजातीयधर्मवानिति । एवं साध्यधाলিমিালিন্নামি দায়িী নানীঅখন্দীত্ব স্ব লিলিলা নিজ মি মিনি । স্লা ফায়ালা আলুনিলাল্লখ থকা স্বা क्षस्यापि तथाभावाद् विपक्षत्वप्रसङ्ग इति ॥ १९ ॥ ७ ॥ | সন্ধ্যাযলুলাল মিলা। अत्र सपक्षलक्षणे जातीयर प्रयोजनमाह | साध्यधर्मवन्त्वेति । सपक्षलक्षणस्य पक्षे ऽतिव्याप्तिनिरासार्थऽयं प्रत्यय १) इत्यर्थः । विपक्षलक्षणे तु जातीयरः प्रत्ययाथेऽपि विवक्षितव्य इत्याह । एवमिति । अन्यथा सपक्ष ऽतिव्याप्तिः स्यादित्याह । अन्यथेति । साध्यधर्मविशेषवान् ) धर्मी पक्षः । ताजातीयधर्मवान् सपक्षः । तदुभयविरही विपक्ष इति लक्षणार्थः ॥ १९ ॥ ॥ मित्याद्यनन्तरइलाके ऽस्येति सर्वनाना सन्निहितपक्षादित्रयपरामर्शात् तस्य च दृादिविध्यायोगादसाअत्यमित्याशझ्या प्रकरणात् सान्निधेदुर्बलत्वादनेकेहिपशुसामात्मकराजसूयगतानामभिषेचनीयाख्यसोमयागसन्निधिबाधेन विदेवनादिधर्माणां सर्वात्मकप्रकृतराजसूयसम्बन्धबत् सन्निहितपक्षादिसम्बन्धबाधेन तदाश्रितप्रकृतानुमान. विषयत्वेनावतारयति । अनुमानदैविध्यमिति । तर्हि पूर्वोक्तन्त्रविध्यविरोध इत्यत आह । प्रकारान्तरेणेति । a mamatamommenternmeonameemselimmernmeommsant e R meementumomsanleadees comindiatimalsinesani (१) प्रयास-I7. E यु. (२) विशिष्टज्ञानिस कक्षित् । murarwarmammomaamananewsevenwwnasamwomadrasamritwanichypronees For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy