SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAHIMIRamtamaneamanimmmmmm सटीकताकिकरक्षायाम् । नामादिभिर्विशिष्टार्थविषयं सविकल्पकम् ॥११॥ अविशिष्टार्थविषयं प्रत्यक्षं निर्विकल्पकम्(१) । नामजातिद्रव्यगुण क्रियाभिर्विशिष्टमयं विषयीकुर्वत् सविकल्पकं प्रत्यक्षम् । यथा देवदत्तोऽयं ब्रापहाणः शुक्नो दण्डी गच्छतीत्यादि । नामादिविशेषणসুখ ভাষ্যকামনি লিজি । অন্যা। अस्ति शालोचनवानं प्रथमं निर्विकल्पकम् । बालमकादिविज्ञानसदशं शुद्ध(२)वस्तुजम् ॥ इति । निर्विकल्पकमेव प्रत्यक्षमास्थिषत सागताः । यथाहुः । कल्पनापोडमसान्तं प्रत्यक्षमिति । तदसत् । हानादिव्यवहारहेतुत्वात् सविकल्पकस्य प्राथम्यं तदुन्नेयत्वादन्यस्य तदानन्तर्यम् । उद्दियोः पुनरुद्देशः पुनरुक्तिरत आह । तयोरिति । आदिशब्दार्थ दर्शयन्नायं विवृणाति । नामजातीति। उदाहरति । यथेति । द्वितीय विवृणाति । नामादीति। अन भट्टपादसम्मतिमाह । यथाहुरिति । आलोचनज्ञानं व्यवहारानङ्गमाकलनमात्रमित्यर्थः । आदिशब्दाज्जडमुमूवादिसंग्रहः । शुद्धवस्तुजं विशेषणविशेष्यभावानुल्लेखीत्यर्थः । __ अथ सविकल्पकस्य प्रामाण्यपरीक्षार्थं परेषां विप्रतिपत्तिं तावदुपन्यस्यति । निर्विकल्पकमेवेति । आस्थिषत प्रतिज्ञातवन्त इत्यर्थः । आऊः स्थः प्रतिज्ञायामित्या (१) प्रत्यक्षमितरक्वेत-पा. A पु. । (२) मुग्धेति क्वचित् । q០៩ For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy