SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miummeenautaneoramm mataudaramamundasesamethanesamana ODERARMSADHIMIRECRUMASTRAMERARAMATIONavardanditanderpawRTHOURNIT सटीकताकिकरतायाम् ।। R o maniameroneenenews metammanenntam mnammimarwarivatendeANORNIRAHMAmarathuranARIDuramermaanasuAISH maratisase esapna p A sunee AN स स्वविषयभेदग्रहण इति चेत् । न पुत्वादिविषयলৰালুল চবি মুম্বানু। সুন্নাঘাৰ বা অলীলसापेक्षभेदप्रतीतरप्रत्यक्षता च स्यादिति ।। निर्विकल्पकसंविदस्त्रितयव्यवहारानुगुण्यामावेन सप्तमः पक्षाऽपि न कक्षीकार्यः । अष्टममपि विकल्पं विकल्पयामः । किं तद्मान्तरमनुमानादिसंविदामस्ति वा न वेति । यदास्ति নানা জল্প মন্ত্রঃ। মাজাম্বিথা যন্ত্র - च्छेदनाभावेन वैयर्थं चापोत । यदि नास्ति तासा तत्राप्यनुमितेरुत्पत्तावेव लिङ्गज्ञानापेक्षा नार्थपरिच्छेद इनि सुवचत्वादित्याह । नेति । अव्याप्तिश्चापरा लगतीत्याह । असाधारणेति । स्थाण्वादिधर्मिविशेषावधारणस्य वकोटरादिविशेषज्ञानापेक्षत्वेन त्वदुक्तलक्षणायोगादित्यर्थः । सप्तमस्तु निर्विकल्पक एवाव्यास इत्याह । निर्विकल्पकेति । वेद्यवेदकवित्तिस्फुरणमात्रात्मकं तत्र तद्धिशेषोल्लेखिव्यवहारानुगुण्यायोगादिति भावः । अपमस्तुकादपि कष्ट इत्याशयेनाह । अममपीति। विकल्पयति। किं तदित्यादि । तस्य स्वरूपं यद्वा तवास्तु किं तु तदितराव्यावृत्तं तदितरव्यावृत्तं वा तावदेव बहीति भावः । अव्यावृत्तिपक्षे ऽतिव्याप्तिरित्याह । यद्यस्तीति । किं चास्मिन् पक्षे साक्षात्प्रतीतिरित्यत्र विशेष्यवद्रिशेषणस्थापि सर्वसंवित्साधारणत्वे विशेषणवैयर्थ च स्थादित्याह । साक्षात्वेति । द्वितीये त्वव्याप्तिरित्याह । यदि नास्तीति । व्याकोपो हानिः । तत्रापि तदभावादिति For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy